पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• गोलाधिकारे गीलादियन्त्रवर्धनम् । ३१७ बङ्घा गुणाञ्चल इहैव हि पारदाचे शुकं जलोदरगलत्सदलाबुपाम् । तोये निपातयतु तेन तलाभिष्ट- सूत्रं धमत्यरिसकच्छनकैथुराचे ॥ १०४ ।। प्रातः पुर:स्थितरवैः सविध शलाका तियग्ददत्क्षणघटीरुदिताः प्रमातुम् । अईयुरावावयवान् कलयेत् परद्युः प्राग्वत्रियोजयतु जीवनपूरणाद्यैः ॥ १०५ ॥ चक्राईतोऽवनितलावधि गोपनीयं सव्यं भ्रम पकरणं खलु दशकभ्यः । तेषां भवेन्न हि चमत्कतिरन्यथात्र सच्छावनेत्रपतनामदो यदेव ॥: १०६ ॥ अथ पुरोदितगीलपरिभ्रमो भवति चक्रवदत्र मतान्तरम् । ब्रुव इह ध्रुवचक्रविलासगौ पृथुलदारुमयौ वलयौ क्रियात् ॥१०॥ विमलतैलमिलहिलयुग्मकै समसहसशिखां ध्रुवयष्टिकाम् । अभिनिवेश्ख पुनस्सनुकोलकौ वलयपश्चिमगी नलावधः ॥१०८ तदनुसारिरसान्विततुम्बिकायुगलकटगुणौ रचयेत्तथा। इति कृतेऽखिल कर्मणि गोलको भ्रमति संस्थित एव निरक्षके॥१०८॥ सु - अइनक्षवचरितं ज्ञात्वा गोलञ्च तत्त्वतः । ग्रहलोकमवाप्नोति पर्यायेखामवान्नरः । इति ॥ ११० ॥ -दिव्यं ज्ञानमतीन्द्रियं यदृषिभियंत्र वशिष्ठादिभिः पारम्पयवादास्यमवमीं नीत प्रकाश्यं ततः ।। नैतद्देषिकतघ्न दुराचाराचिरावासिन स्थादायुः सुकृतक्षयो मुनिकतां सीमामि मासः ।इति॥ १११॥ | २८ Digitized by Google