पृष्ठम्:सिद्धान्तदर्पणः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • अहगीले..

कुहासबलभित्तियातित सद्- घव्या मजति यदिदं कपालयन्त्रम् ॥ ७ ॥ भाखरेचोदितं यस्मात् फलमाख्यं सुविस्तरात् ।। यस्य तदा न मया गदितं विदितं पुनः ॥ ८ ॥ यन्नं खर्यवाहमिहाभिदधामि चक्र घालामवलयातततुख्यनेमि । निमय घड़िघटिकामकरैखिकाव्य रेखासरेविषु५ मितब्बतमंशचिः ॥ ८ ॥ इस्तत्रयोबतिमदुसरदक्षिण- शायरन्ध्रयुगनिश्चलसब्रिगे। अक्ष सुवरीमधे विनियोग्यमार्भि चक्रस्य तुलधुताखिलवेष्टनस्य ॥ १० ॥ पश्चिमचितिजयी रविचन्द्रचिले दवास्य वासरनिशापरिवर्त्त हेतोः । प्रत्यम्भूमार्थमपरचितिजाधरस्थ तामादिनिर्मितसृहुं नलकं निदध्यात् ॥ १०१ में. घयलप्रमित-तबलकोदरण- तोयं यथा स्रवति षष्टिघटीभिरेवम् । छिद्र तले विरचयेदधथ भाण्ड स्थिस्यै विनिःसृतजलस्य निधाय भूयः ॥ १०३ ॥ चकापरक्षितिजवेशितसूक्ष्मकीले • बाग्मेकमथ सूत्रमधः कमैण । पूर्वी पश्चिमतया परिवेष्ट्य नेमिं कीलाधराभपरिलम्बितमेव कुर्य्यात् ॥ १०३ ।। Digitized by Google