पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलाधिकारे गौलादियच्चवर्णनम् । अनिकटभुवि सिधे शामें संस्कृत स्तः प्रथमगरविनिम्नौ दूरथमभले । कथितमपरक समाजातु नो वा भवति सममगादेरु तिर्थक्प्रमाणम् ॥ ४० ॥ स्फुटतरपरिमाणस्थावगबै तु देख: शर५ करमितद; काय एतत् शिखायाम् । चिकलयिषितसाम्यप्रापिशाखा शलाका नर प्रति लगनीया संस्कृतिः स्यात्तथैव ॥ ८.१ ॥ ध्रुवसमनगशृङ्ग वीक्ष्य तप्राक्प्रतीच्योः क्वचिदुभविवरज्या चोबतच्या तेषाद्रेः । स्थितियुगवियन्नी सोबतड्याइयाप्ता भवति शिखरमाने दूरता दृग्ज्यकातः ॥ २ ॥ चक्रे वृत्तं तद्दल चापसंमें धापस्याईं यष्टिनामास्ति यन्त्रम् । चक्रे षाहोरात्रकालदर्थं चापेनायिते तस्य यध्या ॥ ३ ॥ काचपायुगलं परस्पर सम्मुखीममध्यरन्ध्रकम् । संविधाय अलपूरितैकतो निःसरदपरपावके जलम् ॥ ४ ॥ यावताथ समयेन तावता व्यस्त संखितिवशात् पुनस्ततः । अतस्तलगतेऽपि निःसंरदियभर सिकताभिनिःसृतिः ॥ ५ ॥ मयूरनरवानराः कुशलशिल्पिना कल्पिताः ससूत्रनलकोदराः सलिलगामिपात्रस्थितैः । रसादिभिरनुवृतं निमुखैत्र मस्यादिकं गिलन्ति गुणगुम्फित प्रतिमुझसे मिच्छावशात् ॥ ६ ॥ गोलाकृतिघटित सुताम्रपत्र । छिद्रेनाप्यतितनुना तले समेतम् । Digitized by Google