पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगले विरचयत वणिःये पष्टिकोने सवारी- सगुलवनससुर्यास्त सोपानकल्यान् । लगयत पुनरस्या मध्यभागेऽपि दणं दृढ़नाजुमय हत्तयासतोऽईप्रमाणम् ॥ ८ ॥ सदसटसमा यो पट्टिकाराशिया तिथि१५ खवासिता वा वाञ्छितागैर्मिता स्यात् । पुनरि वनाईशिकायशका वा छत४र५लवका वा स्वेच्छया निर्मिताः स्युः ॥ ८५ ॥ नयनतलगमूलं पाणिनादाय देणं युचरविवरमचे पविथैः प्रमातात् । अभवसतिचिब्रित्यगागामि तस- हिवरलवकषत्रियया३४३८ साहितैस् ॥ ८६ ॥ निजनिजदिनजीवाभाजितेनड़िकाः स्यु- गिरिमुखमरमूलवासरा इस्तसात् । सकलसवकशाच्याङ्गता इग्ज्ययाप्ता भवति फलकाचे मानमद्रिद्रुमाः ॥ ८ ॥ बहलसलिलवर्षं वीक्ष्य तस्योर्षसीमी- अतनतलव केभ्यः शाहगल्ये विधाय। खखशरकर२५००हस्ता दृष्यकान्ना राप्ताः स्वअलदतलभूस्योरतर प्रायशः स्यात् ॥ ८८ ॥ नरयुगलसुसाध्य मानमानेतुमा- दपि कलयतु शस्थानयोः सन्निविष्टः । नभमुखसमदृश्यं पट्टिकान्तःपदेशं नरमितिरिति दण्ड भेतिमैयान्तिकस्थम् ॥ ६ ॥ Digiided by Google