पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीलाधिकारे गीलादियभवनम् । ३११ सितारकमान्तरगैन्दुकधी संघमाना न भवेद्ययाभ्याम् । तथा बुधावहितेन खेटक पुरो नेयमभीडभादौ ६ ७४ ॥ इदं मदुल बकक्षिकाख्यं यत्र यदाखिलखेचराचाम् । अथक पृथक् सुपरीतवतै या अतिनैवविधा दिवीव ॥ ७५ ॥ गोलाख्ययम्वहितये निजांशच्छायामादयन्त्रपरिमाच्च । कालस्य बोधे सुगमैऽपि बालव्युत्पत्तये वच्मि पृथक्रियन्ति ॥ ७ ॥ चक्रेण यध्या धनुषा रेणं तूण धव्या फलकादिना छ । काचैः पयोभिः सिकतादिभिश्च सुचैः स्म काले कलयन्ति तज्ज्ञाः॥७७ गोलार्धयन्त्र समयावगंवै कृत्वा मृदा कुन्भदलस्वरूपम् । दृकिमयामवनौ निधाय तटूवलं खलु भाईबुया ॥ ७८ ॥ उदग्ध्रुवं दक्षिणभिसिमस्तकादधोऽक्षभागैरदरै निवेश्य च। ततो ध्रुवाकन्सरभागतुल्यया शलाकयोदशुखया भुवया ॥७॥ विलिख्य सत्यभिमभिसिमूतः पुरःस्थभियन्सविसर्पिरेखिकाम् । निधाय तयासदलप्रमाकं गरञ्च मध्ये सरल दिनादितः ॥ ६० ॥ खघस्रनाड़ीपललललक्षिते पुरोकारखावलयाईऽन्वितात् । नरप्रभाग्राममयं प्रतीयतां सितशितो नियपि सूझबुदिना ॥८॥ नभसि निरवलम्बे खेचराणामुड़ना इलवघटिकारतरं यन्त्रवधैः ।

परिकलयितुमिष्टं मानयत्रं प्रवच्छे

. धरधरविरुधादि स्यादयतोऽपि प्रमेयम् ॥ २ ॥ धनरससमभूमौ वृत्तमालिख्य भांशा३६० फुलपरिमितमतांशकैरक्वयिखा। ऋजुलघुमिह दवा पट्टिक पृष्ठलम्मां परिधिलवलगमिः केन्द्रनिर्यातसूचैः ॥ ८३ ॥ Digitized by Google