पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० . गीले किंवाईमग्नवर्ष गोले खाते निधाय तङ्कमात्। क्षितियोपरिगतभाधं भूस्थितिकृप्ता बुधैर्दृश्यम् ॥ ११ ॥ विरोभरी-बदा भगोलभेवं थयां यष्यां खगोलनलिकाम् । प्रक्षिप्य भमयेतं यथ्याधार खिरौ खुटुग्नोलौ । इति ॥४२॥ धरदीगोलभगोलकट्टोलखगोलशबिपातेऽपि । यस्यमिदमेककवं ज्योतिष यदेकर ॥ १३ ॥ दृश्यं विधुकथामकभगोल एवाथ वा कुशाग्रधिया। पृथुलतरः क्षुद्रतरो गोलः कार्ययः खकल्पनया ॥ ४४ ॥ अथाभिधास्ये बहुकक्षयन्त्रं यत्प्रेक्षणादेव नभयराणाम् । सञ्चारविम्बाशुगमानवक्रीचक्रादि साधावति क्षमायाम् ॥ ४५ ॥ अवैधसादौ घनच आयुग्म इस्तीमितव्यासमुद्रीच्यवायोः । वरि:स्थितस्तम्भयुगप्रगाढ़प्रोतायुग्मार्थितनाभिदेशम् ॥ ४६ ।। धारादृढ़प्रोतनिझारवारप्राशस्फुरसुंलनेमियुम्मम् । खाक्वाट.०कुलाचनधिअन्तराले सं याप्य हस्तक्षयरगं तत् ॥ ४२ ॥ अमिइयस्मृतिदृढ़ाः शलाकाच्चक्रइयभ्रान्तिकृत सुवाः । देयात्रिस्ताभ्यधिकास्तदन्तः मास्लेटकक्षाः परिकल्पनीयाः॥४८॥ याम्यारिसञ्चाङ्गगुणा३३लान्तदीर्घस्य सौम्याभिमुखस्त्र सूने । अक्षस्य मूर्धन्यवैश्य पृ तव विधोस्तत्परितख कक्षा ॥ ४ ॥ षड़जुलालराशियुल क्रान्ताचपातानुमता श्लथा छ । याम्यारिसंसक्त चतुःशलाका कोई सवग्रथितानुचन्द्रा ॥ ५० ॥ शक्रातिइदशराशिरेखानुसारतश्चन्द्रमृटूच्चपातौ । वकालजौ दक्षिशचक्रमध्ये देयावदीच्यन्यनभन्नराणाम् ५१ ॥ ततो विधया अङ्गचक्रयष्टिरुदीच्यचक्रोदरभदोग्यो । सूमाग्रनिष्ठा पृथुमध्यभागमैले पृथुः खेचरचक्रदृस्यै ॥ ५५ ॥ rigtibed by Google