पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे गोलादियन्त्रवर्णनम् । इथागोलरचनां अवा तर अर्धविन्यासः हलवकसिकाक्रान्तिक्षेषानुस्मृतेः स्फुटः कार्ययः ॥ २९ ॥ निअनिमार्गानुगतैः सर्मथिला अज्ञाः स्वचारवशात् । नेया अहखाद्य प्रगतिलचलनतः ॥ ३० ॥ लास्थित्यशुसारात् प्रथमं संस्थाप्य भोसमैमथो । धुवयुगसमीञ्चनलि के निर्मायायःशक्षाक्या विवे ॥ ३१ ॥ तद्दहिरपि च खगेलं घडभिट्ट दिदै निबन्नीयात् । तव क्षितिजे पूर्वापराभिधे योग्यसौम्याख्यम् ॥ ३२ ॥ कोणाख्ययुगलं दिसनामक पड़ेतानि । निवलखगोखमध्ये भमोलचखर्म भवेद ॥ ३३ ॥ अथ निजथे भादिन उदयास्तमयादि वीक्षितु साक्षात् । स्तम्भभुगोधरयोर्भुवयष्टी रन्धयोः खाप्याः ॥ ३४ ॥ गोलइये स्वदेशानुसारि सममलं तथा चितिअम् । बङ्गा खगोलकातर्याम्योत्तरमह्वलस्य पुगः ॥ ३५ ॥ सममण्डलस्य योगस्थानयुगे कीलकायें न्यस्य । दृम्मोलाख्यं जुनं तय नियोज्यं अर्थ विदुषा ॥ १६ ॥ ऊधः प्राक्पश्चादायतसमवृत्तवमगोलवहिः । तच क्षणीयमिछावशती भुवयष्टिपर्यन्तम् ॥ ३७॥ अभिताख्यं खेटः प्रयाप्ति यत्रापि तब तबेयम् । दिभिलग्नं प्रति बैर्य दृक्पवृत्तं स्यात् ॥ ३८ ॥ गोलपृष्ठनिवेशितमपि सगभग महोयया दृष्ट्या । तरगतमिव पश्येदसरगत्यसम्भवतः ॥ ३८ ॥ कोणेषु दिछ परितः प्रोतैः कीलर्धतः समिइलयः । क्षितिजसमीतिरंशकवेष्टित इदमलुगदेयः ॥ ४० ॥ Digitized by Google