पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले वलयाद्दाकारागामासपि वचसेपट्टानि । जवान्तरअसुलायोग्यवेधुवौ सौम्ययायौ च ॥ १७ ॥ भुवचित्फलकान्तं वलयैरेवालातरैरंगाः । लेख्यास्तिथग्भया भय गोले वैबुर्जर्वशयैः ॥ १८ ॥ आविषुवलयान्तात् क्रमाधिकैर्गातृसूत्रसनईः । अशा रचनीया इत्यभितो भांग३६० सैयाने ॥ १९. ॐ निमित्य राशिसधीनपतं तत्तदासम्मम् ।। अयमयसंस्कृततुलामैषायोः संस्पृशरिषुवम् ॥ १० ॥ , ताकिंगमुस्खयोः सदाग्निभुषां२३॥ ०शदूरमे विषुवात् । कलनीयं कुशलधिया रविगतिमार्ग यदेवाः ॥ २१ ॥ धः प्रक्पिभिमयाम्योत्तरविन्दुषट्कममेव । प्रत्येक स्वस्तिकमिति गदितं सुखक्षिकं चीम् ॥ २२ ॥ चन्द्रादीनां पातालपमणलगान् विधाय ता । पातखाने च लगानिजहत्ते निभान्ते तु ॥ २३ ॥ पातात्पश्चात्पुरतो याम्योत्तरगं विमणले क्रान्तेः । परमेशराम्रो देयं तेषां मध्येऽनुपातेन ॥ ३४ ॥ किन्तु कुजादेः पाताचसफलभागैः सुसंस्कृताः थाप्याः । श्रुतिसँस्कृतविभिखान्ते तहतिमार्गी विचारूयः ॥ ३५ ॥ क्षितिजवलयं गिरदेऽप्युलनामकं परिजेयम् । तारहेतुस्तस्मात् स्वक्षितिजा खाईगावच्या ॥ २१ ॥ आधारविषुवकाव्यपछत्तचितिजनामवत्तानाम् । साम्थेऽपि किञ्चिदधिकं चितिने का चलवाय ॥ २६॥ भूसहितधुवयष्टेलिभावी भगीलचलता छ । | भवति यथैवं नाभ्योती योज्यं सुझावै ॥ ३६॥ Digitbed by Google