पृष्ठम्:सिद्धान्तदर्पणः.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारी गोलादियन्ववर्यनम् । इन्द्रादिलोकपालान् गुचकवर्गं गुरुमविन्नाय । बोधार्थं शिष्याणां गोलकर्यन्य निबन्नीयात् ॥ ५ ॥ निय क्षितिगोले पपुलमितखवेष्टनं समिधा । दीपाद्रिसागराचैरक्षितमन्तर्गतस्वधम् ॥ ६ ॥ समध्ये ध्रुवयष्टिवृत्ताविष्टायतोसरावाच्योः । सरला करषट्कमिता कृशी दृढ़ा मेरुदण्डाख्या ६ ७ ॥ काय तरणार्थं सपादकरपञ्चकातरं सौम्ये । याम्ये च स्थणयुग पञ्चकरोचं दृढं स्थाप्यम् ॥ ८॥ दारुण्यथवा भूमौ सचितयोभतस्थले रन्ध्र । निय स्तम्भयुगे ध्रुवयब्यप्रवेशाय ।। भूयो भूगोलदसाक्षांशसमोचतामतस्यलयौः । • भूसम्मुखीनरन्ध्र सौम्यान्यस्तभयोः काळे ॥ १० ॥ आदौ खारजया पनियाधारशिवायुस्मम् । बा भांशा१९०समिसमै चितिजाविधं उत्तम् ॥ ११ ॥ धेला तर कराभ्यामूधरसौम्ययाव्यकथाख्यम् । इस नियोग्यमन्धयोगमइये ऋषिरे ॥ १३ ॥ अत्याच भुवयष्टिः प्रवेशिता स्तरन्धयोः स्याप्या।। • अथमथ विषुवकधागोले बइधरोईंगता ॥ १३ ॥ भूमर्निरचरेखोपरि खरसोषबुधा३६०ङ्कलप्रमिता। माड़ीमण्डलमैषा नाड़ीपखचिश्तिा कार्यथा ॥ १४ ॥ उत्पाञ्चयोभुजैकडिभिजायक्रमस्थलेषु पुनः । घडू वलयाः मतोऽख्याहूराम इशाख्यया स्थायाः ॥ १५ ॥ भुवयष्टिशिखाविड वनाभिफलकइयं व्यसदभितः ।। सनेमौ च भल्लाकाः रसगुषाः३.६० सन्निवेश्यासाम् ॥ १६ ॥ Digitized by Google