पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यातिथितिपतिः प्रशनोतु भित्वं यादिभूतमयकायनिखायभाषाम् ॥ १३४ ॥ अत्युलोज्यपालप्रसूत- श्रीचन्द्रशेखरौ गणितेऽचिमि । सिधादर्पण छयाचितबालबीधे यातः प्रकाश ६ भादूनविंगः ॥ १२५ ॥ त्ति औद्रौदरसिंघवादी सिद्धादर्पचे बोधचियर अयोगीचवर्षनी मामैकोनविंशतितमः प्राः। विंशः प्रकाभः । श्रीक्षार्थिार गौशादियभवनम् । यन्त्रं विना गतिमादिकानां स्वासगा न सुगमा समयक्रम । तयन्त्रनिनितिमुपमऽभिधातु श्रीचन्द्रशेखरखती प्रतिभासारात् ॥ १ ॥ यत्रं विधा भवति गोलकीणभेदात् अक्वेतयोः पुनरवान्तरभूरिभेदाः । तेभ्यः कियन्ति सुकराणि समालय प्राधान्यतः शिशमुद्दे विशदीकरोमि ॥ २ ॥ गोलायमेकचं बक्षमिति हिधोते यन्त्रम् । तापमुमादिभिरपर भत्कल्पनासिबम् ॥ ३ ॥ गुप्तयले सुविमले सुखातोऽलातः कृती गणकः । सम्मुन्न भास्कर मुखान् महान् भच चतुर्व्यहम् ॥ ४ ॥ Digided by Google