पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगोलविवरम्। सैर्चा नैव भानो रविनुविकला इदिशोऽपि दृश्यो- न्येषां लिप्ता सप्ता२धक इतरमत- व्याके वमि किञ्चित् ॥ ११ ॥ श्रीमन् भास्कर दुष्कराघटमाविष्कारवाचते त्वं चेत् पुष्करमाया भाकररावसन्दिताशस्तमः । अस्पोभूतनभोगभुगरणीतुल्यामधं तदा किं बूमो गुस्वर्गदुर्घटना निर्बिणचित्ता वयम् ॥ १२• । स्वयबाय खेऽटममषगभुलाधरी यदि स्याडोदरपरिमिताकानि तदा शताव्दा निहाया पुरि परिवतायां प्रतिदिनं क्याचियाक्षात् कुपरिधिसमसतिपथः ॥ १३१ ॥ योटिनेनेवानन्दषट्कमखभू- भूभृकुन्दुभि१८७१३०६८३०००००००० त्योस्य च थोअनैः सुपरिर्धपि सच्चशिके १८७।

  • स्यादिशिर १५२२योजनरविव्यासस्य यदर्शनी

योतव्याप्तितमःचतिः ॥ घटते यान्तेऽपि ते तसते ॥ १३२॥ अर्थासयमहाबुधभगवतः स्यूले विभौ धामनि क्रीड़ाडोणगाः स्फुरम्ति कतिधा नो वेत्ति वैध अपि । तस्माद्देदपुराणवर्णितजगमानादिकं नो मृषा किम्यसतर्भुवोऽन्तिकजुषामेषा स्थितिज्तिषाम् ॥१३३॥ एक्कासुरासुतिनन्दितदेवदः । अशरिसुन्दरतराअकरारविन्दः । Digitived by Google