पृष्ठम्:सिद्धान्तदर्पणः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलाधिकारे गीलादियन्त्रवर्धनम् । सदग्रजायत्तनुकीलकाये मध्यातालपादपूरे। न्यस्यो रविसुङ्गदिणि स्फुटाक्षः पृथुः पृथिव्या विमलः सुप्तप्तः॥४३॥ आधारदारुइचायथ्यां सपादहस्तान्तरितोसरयम् । विन्यस्थ तमोतदृढ़रकात्विहस्तकैदशभिर्विधेयम् ॥ १४ ॥ धारचक्रं तदरस्वरन्ध्रप्रस्यूततिर्थग्यमदिनुस्वछ । अग्रेषु कीलप्रचयस्य मध्यसूभिवेष्टइचक्रकक्षाः ॥ ५५ ॥ अमोचनीया वलयैः खल्लत्ताभासाक्षयोचापमपातजातैः । - : सर्चशिचिन्नाः स्मृहयात्र नेया तत्पृष्ठभूअथिता ग्रहालिः ॥ ५ ॥ मध्याकसंवेष्टनकन्नका धृत्य१८ङ्लास्याञ्चिपिटामगृहा। तइत्सितस्यार्थ गुया३५ जुला सा इयाङ्कला७३ मङ्गलकत्तिकैव॥५॥ गुरो रसाश्रोधिभुज२४६इलाथ कृपाब्धिवेदा४४१लकार्कसुनोः । विमण्डलाख्या इति खेटकथाः पूर्वोकीलेव्यसभेषु यीच्याः ॥५८॥ कीलोचयो दक्षिणदिनुस्खो यडिमण्डखानुक्रमती निवः । स्याहोलसन्धौ समभद्धसागो मध्यर्कतोऽवागयनान्ससँछः ॥ ५ ॥ दीर्घोऽथ सौम्यायनपूर्तिनिष्ठः क्षुद्रोऽन्यराशावलुपातभिः ।। प्रत्येकभित्रो अदुपातभेदात् कक्षानुसारादरमखलखः ॥ १० ॥ अथार्क कक्षाभ्रमणाय सौम्य निस्वाय चक्रे परितः स्वमात् । साष्टाम्निलिप्ताद्रि३८मितालाको मध्ये यथा स्यामविभिद्य काष्ठम् ॥ ६१ ॥ तथैव गरी वलयाय मानं सौम्यायनान्ते कितावकाशम् । थाम्यायनान्तेऽल्पमिताभराले तस्मिन् प्रवेश्या अरचक्रयष्टिः ॥६२॥ सौम्यारिवाल्ल यजनेन सैव प्रचालित चेहखया भगर्ने । प्राचीं प्रति वेष्टग्रहांशकादौ स्थाप्या हृढ़ कील कपातनायैः ॥ ६॥ Digitized by Google