पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अगोसे यत् शहरोः क्षितिजस्थेन यावामंशोऽन्यतः । पुरतो दृश्यते तावास्तद्रये तिष्ठता ततः ॥ ८० ॥ क्षितिजे दृश्यलिप्तायाः क्षितिजाव्यमरामारा। गुणिताः शर,युम्मानार्मार्गासाः स्युर्जरे स्फुटाः ॥ १ ॥ ययोरतिदधीयस्वाब खगेत् क्षितिजइयम् । तयोरेकाग्रनिष्ठेम नान्यः सैदृश्यते क्वचित् ॥ २ ॥ महाद्रिचितिअस्याः क्षुद्राद्रिक्षितिजं यदि । लीयते तन्महागस्थः क्षुद्रं कौशीनमीक्षते ॥ ३ ॥ उभयक्षितिजस्यद्यदि स्यामसरेसिका।। सदाप्यतितर्नु पश्येबपोमग चितिजोपरि ॥ ४ ॥ भूई यदि तुल्यं स्यार्पणोदरवत्तदा । . , इञ्चऽधोऽपि दूरखो दृश्यः चित्यन्तरेव सः ॥ ५ ॥ तहीलता स्कुटा साचाहिरैः क्षितिजमले । यथा तथैव शिखरे ज्योतिषस्य दर्शनात् ॥ ८॥ प्राक् पथाष्टिसीमोथदेशान्सरपले रविः । उदेति पुरतः पादस्मेति गगीपरि ॥ ६७। तिष्ठतः समभूस्खयां साहितयोवतः । पश्यतो नसाहन्नासैः क्षितिजनिच्चयात् ॥ ६.८ । देशान्तरकालख पखोनवान गण्यते । म व्यवञ्जियते चादौ इक्विोऽपि क्षणाधिकः ॥ ६६. ॥ इस्तैश्चरसाङ्क- सिजलधिव्योमाष्टभिः८० ४२४८६० समितौ यमध्ये परिधिर्बभाविछ महीपूछे स्थिताना क्रमात् ।। शडून किल तत्तदर्धवपुषां क्रोशाङ्घिसंख्या नुवै दृक्सीनां प्रथमोऽत्र धवनभ:पाथोधि४०८६इस्तोतः ॥१०० ॥ digitized by Google