पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगोलविदरम् ।। भातुमध्यधरीत्या सहइयांशमस्य हि ।। तिर्थविस्तीर्थती नियंक शनैवावगच्छतु ॥ ८ ॥ दुमादागतस्तन्त दशसाधिकान्सरौ। सावन्तौ यार्डमानौ वा खायौ तमितये नरौ ॥ ८ ॥ प्रमेयार्केन्दु शहअमेयाययोर्गतिम् । सुख्यकालभवां गर्भेयभागतिताड़ितः ॥ ८१ ॥ स्वभागत्याप्त उछायो भैयः शरुभयो तु स:* । सुवाः शरुतश्छायामानं सत्तलतो भवेत् ॥ २ ॥ अव्ययस्याङ्गखलख दृश्यार्वान्तरलिप्तिाः । प्रमाय तत्क्षये सद्भावस्थानान्तस्तकान् ॥ ८३ ॥ विज्याइतान् भजेशाभिश्छायातोऽभश्रुतिः फलम् । सा तत्कालभाञ्जाप्ता तत् युत्या दिमकडिशि ॥ ८ ॥ मेघतलभूमाने स्वात्तवृनं प्रभातम् ।। धनौमत्वमिति नेयमन्थराशिचक्रमात् ॥ ८५ ॥ अष्टादशप्रकाशीgष्टिमीमादिविसरात् । विशेषः कथ्यते वाशिहोणताचापकः धितः । ६६ । शकुदर्शनसीमा या परितो महलाकृतिः । भूपृष्ठे साधिता सैव निक्षितिजमखम् ॥ ८ ॥ तिष्ठता भुवि दूरवायः पुंसा नैव दृश्यते । छञ्चानाधिकाढेन स पुनईश्यते नगः ॥ ८८ ॥ अन्योन्यविप्रकाष्टीगइयक्षितिजयीः । यावयाग्नेसमें तावते भुवि तद्वयम् ॥ ८ ॥

  • छायः ।

Digitized by Google