पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूदोलविवरणम् । ३० भूपाः१३२ शेरशराः११५ कुवसवः८१ मते घवः५७ बायो• गोनेवाणि२८ नया२०ञ्चतुर्दश१४ दिशो१०गोवाः शराः५ प्रायशः। इच्छातृघ्परा४०८६प्तडपते:२११४४ सीमापदं गौः स्वः सीमावर्गहतः पराक्रति२६२४४तो नायः४०८६वमा सोमतः॥१०१ लक्षघ्राष्टदिनेश १२८०००००इस्तमवनि- व्यासाईमैततृशतिं १ ६ ३८४०००००००००० वैकव्यासदलस्य१२६००००१ वर्गत१६ १८४००३५१०००० १ऋषी- अत्यावशेषात्२५६००००१ पदम्५०५८१३८ । दृक्योभैककरस्य नुर्भवति सहम२५६००००१च्चतादिष्ट- ईस्तैर्मलमभीष्टगवधियाहस्तलक्षाष्टकात् ॥ १०३ ॥ दिनाव्दहोरामाशामायान्यग्रहस्थितिः । इष्टा तागतिकः खाय प्यधः पुनः ॥ १३ ॥ बहुभुबिकलः खेट इथमेष अमो भवेत् । मन्दामरेज्यभूपुचसूत्रंशलेन्दुजेदवः । इति ॥ १४ ॥ वैया अधोऽधताधो मन्दानु दिनाधिपाः । गुरोरधस्तृतीयाच्च भावनाव्दाधिपाः अमात् ॥ १० ॥ काखौराधिप भौमाहितीयाः परिकीर्तिताः । लङ्काईरात्रतस्ते,होराचे स्युः सिच२४सैख्यकाः ॥ १० ॥ ईक्रमाद्दितीयाः स्युः शुक्लात् सावनमासपीः । सध्यादौ दिनमासीव्दहोरेशोऽस्मद्रविर्मतः ॥ १०७॥ वर्षमासदिनेशानां भवेदारभकालतः । मासाहःकालद्दोरेशप्रतियुगपत् क्षितौ ॥ १०६ में प्रोले चान्द्रातः सूयतेः शतगुणाधिकम् ।। दिग्१०गुणव्यासतः क्षेत्रफलं शतगुणं भवेत् ॥ १० ॥ Digitized by Google