पृष्ठम्:सिद्धान्तदर्पणः.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्दश्रुतिकलानिधी मध्या चिन्यौता सुटा । मध्यवर्मन्दसँस्कारः सूत्रसितशीघ्रयोः ॥ १८ ॥ भूमध्यात् स्कुटभौमादिकानाय मध्यमः । कस्तृतीयन्नखिज्याभोऽथ तयया ॥ ३• है। अत्याभ्यस्तस्त्रिीवासः कार्ययः कदापि कतिः । साध्या सुखार्क१३००शुचितात् कुन्दुभि१८.१कतान् ॥ २१ ॥ मन्दोच्चामाच्च पातानां भगावितभावतः । कक्षा मात्रकदेव श्रेया वेतरत्विषाम् ॥ २२ ॥ वस्वकथाः स्वभगवैरभ्यशाः कुदियो १५७७८.१७८२८०००ताः । फवं खगतिमानं स्यात् खेचराक्ष दिने दिने ॥ २३ ॥ स्वस्खपूर्वगतिः सखदायाँ योजनामिका। कथ्यतेऽथैकदिवसे रविमध्यमसावने ॥ २४ ॥ भूगोल परितोऽर्कस्य गजाआष्टाभविके।३०८६८। खनखेशा११३०० विधोभनां प्राक् पश्चात् जतगोबखाः३०८४॥२५॥ अशक्रयोस्तु मध्या क्रमाथाष्टगोरखाः३०.८०३(बु) । गोऽग्वेिदतिथयः १५४२२० परितोऽथ महीभुवः ॥ २६ ॥ वसुसिद्धार्थककुभो१०५३४८ गुर्देवाद्रिषशराः५६०३३ । शनैश्वर नागापूर्णचन्द्रपयोधयः४१००८ ॥ २७ ॥ गतिश्चक्रकला३११००मिली वकबाप्त कखामिका । भवति प्रायशस्तेषामथो योजनामिका ॥ १८ ॥ भगति२०६४अंहकच्चाप्ती भकच्चाप्त फलोगयुक् । पश्चात् प्रक्चिक्रयशने भवेत् खेटगतिः स्फुटा ॥ २८ ॥ सतुङ्गकर्षणवशात् कथाकेन्द्रानभःसदाम् ।। कर्णस्योनाधिकत्वेऽपि समैव प्राग्गतिर्भवेत् ॥ ३० ॥ Digitized by Google