पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारै भगौलखगोलदर्शनम् । विक्षिप्तामा वकैः पातैः सौम्ययाभ्यगतिः पुनः । न्यूनाधिका भवत्येषां मन्दकर्णानुसारतः ॥ ३१ ॥ भूरिन्दुसौम्याककुञज्याभिः । क्रमायतैतेथुक्तिः प्राच दृष्टिविरोधिनी ॥ ३३ ॥ यत्तदुक्ता नभःकक्षा स्वकल्यभमदोता। लब्धाभिर्यकाभिः सिभिरनुपाततः ॥ ३३ ॥ वेष्टिते लिखिते विन्दौ भूमिनाक्षि विपचिता । वस्त्रकक्षास तुल्यायां न्यस्तायां प्रागतौ पुनः ॥ ३४॥ शीघ्रोच्चाकर्षणोतदोःफलाग्रथितयः ।। भूतारामृतसूययश्चक्राचे नैति वक्रिताम् ॥ ३५ ॥ तदस्मदुतमार्गस्याः क्रमागतयोऽर्कतः । सूर्चसूत्रगाः सर्भसूत् स्युर्यक्रियाः खगाः ॥ ३६॥ चलकर्णोत्कुमाद्दिम्वविक्षेपास्यमहत्वहः । साराग्राणामायाति मध्याकभिभमः स्फुटः ॥ १७ ॥ यदि स्थामा स्वतः कक्षा सौरभास्करसता ।। तदा स्वभुतितिथं शे१५ सिद्द प्रापरलवने ॥ ३६॥ मध्यमं लम्बनं कौॐ प्रायशः कलिकाइयम् । चिस्यानं शीघ्रकर्षाप्तं भाइँ स्याद्रसइलिप्तिकम् । ३८ ॥ सत्यां वक्रगतौ सिद्ध२४कलिकायां अमः । सायमुद्यन् यया साकं सारया विम्ब यते ॥ ४० ॥ ततः सिडकला पश्चादस्तकाले स दृश्यते । ययाप्यस्मये तुल्यः परेऽन्युदयचे ॥ ४१ ॥ तया समो हि दृश्येत स्वल्पकचोथलम्बनात् । मया लक्षित भाई कदाचित्कलिकापि यत् ॥ ४२ ॥ Digitized by Google