पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भौलाधिकारी भगौलखगोवर्धनम् । १८ । तिष्ठति यावति भुवोऽसर एव तस्मात् पघाती बहुविधा भवति स्वचा ॥ ७॥ अथावनीवेष्टमल्लद्रवीनोन्नाधिकाकर्षशती सुदूत्यत् । कदा गिजा स्थादतएव मध्या वैस्याग्रतः कम ततः स्फुटानाम् ॥८॥ भूसूयबालाम्बरसङ्घराण दवीयसी जीवकुजार्कजानाम् । मजल्यभावानिजमध्यकामध्याकतो मध्यरवैस्तु कक्षा ॥ ८ ॥ तेषां चखाख्या भवति धितीनमध्याभसारिसितअयोध ।। अनागत्यो रविमध्यकचा मध्याभिधा खा रवितथलाख्या ॥ १० ॥ साप्यत स्मृ सिौ मध्योचते कोरिव चन्द्रभान्धोः । सूर्योत् कुजाद्यन्सर एस मन्दकर्णः स्फुटो द्रानृदुजः बुगीलात् ॥११॥ सुयशामुक्षितां मध्यकवायोजनसाया। गताहताशून्याभमागसैन्धवसिन्धवः४७८००६००। १२ ॥ शीघ्रवक्ष्यमैवोका कुजजीवाजअनाम् । उधस्थ नखवेदाङ्गबाणाब्धितयो१६४५६४३० नि ॥ १३ ॥ शुक्रस्मानाष्टपञ्चेश्वराङ्गाब्धिगुणाः३४६५५५८० वा । मध्या कुजस्य खषसागुणदृगः२३०३६०० ॥ १४ ॥ गीतेनंसरामाष्टशरसिद्धाः शताहताः२४५८३२००० । शनैः खखरसायग्निपचन्द्राब्धिसिन्धयः४४१२३७६०५ ॥ १५ ॥ शीघ्रकचा भचक्रोश ३६°गुणिती मध्ययोवृती।। लब्धाः शीघ्रपरिध्यंशाच क्रचक्राईजा मताः ॥ १६ ॥ शतघ्राम्बरषपूर्णरामा३०६ ००० मध्येन्दुकचिका । भाना खखाभनागाष्टआगमखमीरदाः१७२.८२८६००० १७॥ खस्वकतेन्दगीभू१८-१ज्ञी खसूर्यता१३०० श्रुतिः । मध्या सूर्यादुधादीन भूमेश्चन्दुभावताम् ॥ १८ ॥ Digtõed by Google