पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनविण: प्रकाशः । अमौषमागीभवनम् । स्रष्टर्यार्या परीरन्द्रियविषयमयी मूतसृष्टिः पुराशी- सडीजं विधान्तवहिरभवदितः पक्ष मण्डलानाम् । वा अशाखभाखाहतिदरसमाचारमन्तः सत्रायो- विश्वइन्हें रवीन्दुतिय इह मस्तीयभूमण्डलानि ॥ १ ॥ योऽसावाकाशमैशर्मरुदिति गदितो वयष्टिरूप- सूतिस्थालुलोकप्रकरविटपिनी मूलतत् कुगोलात्। वायुकधाः समाधिरुपचयिनः सति सप्तावहाद्या ब्राखादिरास्ते सिरचरमखिलं भचाओधरायम् ॥३॥ बिरीमपी-भूवायुरावा इ प्रवद्र्धः । स्थासद संवसंघकश्च । अन्यतोऽपि सुवः परिपूर्बको ब्राः परावा असे पवनाः प्रसिङ्गाः ॥ ३ ॥ भूमेबैदिययोजनानि भूवायुरपाब्युदविवादाद्यम् । तदुईगो यः प्रकाः स मिस्त्र प्रत्यगतिस्तस्य तु मध्यसंस्था ॥ ४ ॥ शक्षकक्षा स्वचरैः समेतो यस्मादतस्तेन समातोश्यम् । भारः खेचरचक्रयुको भ्रमत्यानं प्रवामिन ॥ ५ ॥ याम्तो भचक्रे लघुपूर्वगत्था खेटातु तखापरशीघ्रगत्ला ।.. कुलचक्रे भ्रमिवाममया यातो न कीटा व भान्ति यातः । इति ॥ ६ ॥ प्राण्यायिमध्यमरः परितो भने मन्दोच्चकतनवः घरामः । Digitized by Google