पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिीरे भूगोलविवरणम् । विधस्तरे-इदिशालकः शतड्यञ्च शयः स्मृतः । तत्वं धनुः प्रोक्तं ओशो धनुःसहस्रकमाइति॥ १७३॥ उदाहोः प्रपदोस्थितस्य पुषस्थार्थशिषः सषड़- भूनागाधि२८१९०मितैर्मत सुमतिभिर्ययोजने तैः पुनः । घंशनैः अनन्दाबिभि १ ०६३।४०रिलागोसस्य चेष्टनं व्यासो व्यशिराष्ट्रगीभिe८४१४५भयाघातात् फलं अष्ठम् ॥ १४॥ नागाधाब्धिरसाब्धिखानल३०४६ ४८८मितं पञ्चाशता कोटिभिः स्थादल्याभ्यधिर्धनाभिधफलं गर्भऽस्य सयोजनेः५०००० ४८४१ । शुख्यं स्वाग५० कोटिभिश्च विवसायान वियोगाभवे- .. दिखे भूविकृतिः कृतार्थ नभसि धीतिःक्रमो वयते ॥ १७५ ॥ नीलारविन्दनामिलिम्हालिन्दजेन्द्र- नीलाम्बुदालिदलिताञ्जनपुञ्जमजुम् । नीलाचलाधरशिरोमुकुटायमाने नीलाम्बराजमर्ज भरणं अजामः ॥ १६ ॥ इत्युकलोवलनुपालकुप्रभूत- श्रीचन्द्रशेखरजी गणितेऽक्षिसि । सिदान्तदर्पण पाहिबासबोध अष्टादशो गस इलाविवतिः प्रकाशः ॥ १७ ॥ इति श्रीचन्द्रशेखरसिंहूत सिद्धान्तदर्पयो गीषधिकारी भूमीवविवरणी मामाहादः मानः । Digitived by Google