पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८३ - गोले प्रत्येकमैषां वलयाभिधान फलानि तदुवृहतः फलेन । निम्ना च सम्बाचिगुसोधृता सुस्तयोगतः पृष्ठफलं तदेव ॥१६॥ कृत्वा मृत्तिकया सुवर्तुलचतुष्कोणौ थपिएको तुत्वव्यासतया तयोर्गुरुतयोः साक्ष्योऽनुपातः पुनः । तत्पृच्छदशकइयतुलाजतोऽनुपातश्च य- ताभ्यामुतघनास्थपृष्ठफले बोध्ये हि बालैरपि ॥ १६६॥ माख वसुब्यवोदरसमितं तै- बुष्टिः छतै४च्च रसमुष्टिभिरेव इस्तः । इस्तै चतुर्भिरि दण्ड सुदीरितस्तैः क्रोशः सुखाभनयनै२०००घ तयुगेन ॥ १३८ । गव्यूतिरेतदुभयं किस योजने स्थात् केचित् भूपगञ्जलीथम२८१६ इस्तमूचुः । गच्छव्यमाङ्गकनृणां सतर्कवारीः५६०० क्रोशः पदभवति वैगविलम्बीगैः ॥ १० ॥ ज्या ज्येति यथाश्रुतचविहितं लोकेशसूर्यादिभि- गंप्यूतिर्गदिताप यौजनमिति आदिमाने तथा । तस्माद्दास्तृवभूमिविस्तृतिरसौ साभाष्टभिः८०० सरिता येन्दोईिदिभु२२२ रवेः ससृषभःषद्भिभियअनैः ॥ १७१ ॥ शः सूर्य १२मिताङ्गलस्तदुभये इस्तश्चतुर्भिक्ष्नु- स्तैः कोशो धनुषां सहस्रमिति वा स्वाधिष्वाधरात् । समादेशविशेषसिमितिभिस्त्रयोजनैः सथिताः पूर्वी रवि ७३०००चन्छ४४४भू१६००प्रभृतयः . सिद्धांत या वस्तुतः ॥ ११ ॥

  • , * चतुर्विंशतितानाम् ।।

Digitized by Google