पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलविवरणम् । १६१ बच्चे स्कुठे सांधगमिष्टगोलं भचअलिप्ता२१६००स ममरचय्य । चिज्यामित३४३८ व्यासदले प्रकल्प दयाशदूधरकेन्द्रविन्दु॥१५॥ निरक्षवृत्तं विलिस्खेत्तदन्तस्तदुई केन्द्रावधि गोलका । तवाझि२२५ लिप्तप्रिमितानि वृत्ता- न्यब्याक्षिर ४ सयानि विलिख्य तानि ॥ १६० ॥ भवन्ति तस्मिन् वख्याभिधानि क्षेत्राणि तेघा क्रमतो निरक्षात् । व्यासः समानः परिधिः क्रमोनः प्रत्येकमध्ये प्रतिलबजीवाः ॥११॥ वस्वाञ्चलिप्ताः क्रमतः प्रसाध्याः पुनः पुनस्तकृतिवञ्जितायाः । त्रिज्याजते११८१८४४लतया रीताः स्थिरीक्षताः स्युच्च परस्पर ताः ॥ १६२ ॥ तासां युतिर्दसशराषिबाणाः पथौरष्टगुणैछ सिई:५२५३२३८२४ । समें भवेयुः पुमरक्षपक्ष- पक्षा२३५ इतक्षकला३१५०० निरचे ॥ १३ ॥ फलं वृहत् क्षेत्रभवं भवन्ति सूखाधशून्यागाधिसक्योः४८६०००० ।। तणावगुचैकातो यत्- जिच्याविभलात् फलमैतदेव ॥ १६४ ॥ वखाष्टषध्यचिवाताद्रितुल्यं०४३६०६०० याहोलप्रछाईफल कलाम । हिनिम्नमैतत् सकलं फलं स्यात्१ ४८५३१६०० पृष्ठोद्भवं चक्रकलाख्यगोले ॥ १५ ॥ छिन्नभिजीवा६८७गुणितर्शचक्रलिप्ता सम तद्भवतीह यस्मात् । तद्देष्टनव्यासदृतेः प्रसिद्ध पृष्ठे फलं तच्चतुरस्ररूपम् ॥ १६६ ॥ Digitized by Google