पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूयासः सुखभूप१५००थोजनमितः सोऽचिनन्दाग्निभिः३६३५ चुसः चाशगय१३५०वपरिधिः सुमोऽपि कक्षावलौ । खेटानां भुवि लिप्तिकाशघटनासौर्य तोरिए व्यासः खाभरसार ००हतः भवभू१८१भलो मतो वेष्टनम् ॥१॥३॥ तस्मायोजनसङ्या कुपरिधिः षट्पञ्चम्यागाः५°२६ चमैर्दशभि१०स्तत: चितिज्ञतै:४१ साईं मयाजोदिताः।०२६'१०।४१ । व्यासप्तः परिधिः कुलजफती बाणाष्टमागावनी वेदाभरिदा८०४१८८५सतो धनफलं व्यासाङ्गभागातैः२१४४५०३४१६/४० ॥ १५४ ॥ पृष्ठच निरादेत इदग्भामै तल योजने- बच्चाद्रीन्दुरबारविधुभि१५५५१७५ तोयं मितच्चाम्बुधः । शून्यपश्मिरथेषुसागरभुज२४५६३२•यम्ये दले शून्धगो- रामाधीशरैः५५२३६.० खलञ्च खखा- धाब्धिरामै ३४७८०००ञ्चलम् ॥ १५ ॥

बि-तक्षेने परिधिगुणितव्यासपीः फले तत्-

क्षुलं वेदैरुपरि परितः कन्दुकस्वेव जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिने घडूभिर्भकं भवति नियतं गोलगर्भ घमास्यम् । इति ॥ १५६ ॥ केचिदन्यत्र तु वेष्टनाई व्यास प्रकल्पास्य भुजाधि२२घातात् ।। नगीचुतात्तत्परिधिविधेयस्तयुग्म*धातस्य चतुर्थभागः ॥ १५७ ॥ क्षेत्रस्य इस फलं यदेतोलाईतुलस्य ततो विनिम्नम् । सहोलपूष्ठस्य फलं पुरोलोत्पादाधिकं सम्भवतीति तत्र ॥ १५८ ॥

  • व्यासपरिधिययमस्य ।

Digitized by Google