पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीखाधिकार भूगोलविवरणम् । तथैव सर्वत्रं यतो हि यस्याच्या ततस्राव भबैअतीथाम् । निरक्षरेशादितरच तस्माचीप्रती च विचिचखे ॥ १४३।। निरक्षदेगे क्षितिमलोपगौ भुवौ नरः पश्यति दधिचोरौ। सदाश्रित से जलयमवसथा भमझचत्र निजमकोपरि ॥ १४ ॥ उदग्दिर्श याति यथा यथा गर- तथा तथा स्वागतमलम् । उदग्ध्रुवं पति चोरी शिते- स्तदन्तर योजनाः फलाशकाः । १४५ ॥ यौजनसया भांशै ३६० गुचिता स्वपरिधिाता भवबंथाः । भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम् ॥ १४ ॥ सौम्यं ध्रुवं मैरुगताः खमध्ये यायचे दैत्या निजमको । सव्यापसव्यं भ्रमशचक्रं विलोक्यन्ति चितिजमसम् ॥ १४७। दिग्वैिधरः भुवः समन्तात् प्रायोजनं भूभवभूतपूर्वैः ।। ब्राने लये योजगमावदेशी भुवः प्राकृतिकऽखिलायाः ॥१४८॥ दने दिने यघियते हि भूतैर्दैनन्दिनं तं प्रलयं वदन्ति । । ब्रिानं लये अदिगान्तकाले भूतानि यातनं ब्रजन्ति ॥ १४ ॥ ब्रात्यये यत्प्रकृतिं प्रयान्ति सुव्यस्थतः प्राकृतिक अतीन्दाः । सोनान्यतः कम्पुटातत्वात् पृथयिन्ते प्रकृतर्विकारैः ॥ १४० ॥ भानाविदग्धाखिलपुण्यपापा ममः समाधाय धरी परेगे । यद्योगिनो याम्यनितिमाहात्यक्षिकचेति यद्यपी ॥१५१॥ .. भूभूधरदिशदानवमानवाच्या ये याच धिपगगनेचरचक्ककक्षाः । लोकव्यवस्थितिपशुपरि प्रदिष्टा अ भाण्ड्रअठरे तदिदं समस्तम् । इति ॥ १५२ ॥ Digitized by Google