पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतामा भद्रानं सालगन्दा च भारत वर्षम् ।। : । | अब जैतुमास्त्र भद्राच्या चोरान् हुन् याता ॥ १३४ ॥ याकर्षिताभिलषिता हृष्टा सृष्टावगारिता पीती । सा स्मृता स्तुता वा पुनाति बाधापि पापिगः पुषान् ४ १३४ ॥ याञ्चलित दलिताखिसबधी गच्छति वाति तत्यिसः। मशतटै विजिताम्सकडूती याति नरे निरयासुरलोकम् ॥ ११६ ॥ ऐन्द्र शेरशकलं किल ताप- मखाभस्तिमदत कुमारिकास्यम् । माग सौम्यमिह वाघमन्वयार्छ गान्धर्वसमिति भारतवर्षमध्ये ॥ १७ ॥ वर्णव्यवखितिरिव कुमारिकाले श्रेषेषु चायजजना निवसन्ति सधैं । माहेन्द्रशमलयईकपारियायाः सः सविध्य इह सप्त कुणाचलाख्याः ॥ १८ ॥ भूकाख्यो दक्षिरे व्यपदेशात् तस्मात् सौम्योऽयं भुवः वध मैः । सभ्यः यस्यैौर्मीऽस्मनोऽतो सभ्योऽवत्यै तपः सत्यमयः ॥ १३८ ॥ सापुरेऽस्य योदयः स्यात्तदा दिनाएँ बचकोटिपुर्खाम् । अधस्तदा सिरपुरेऽस्तकालः स्वामी राहिलं तदैव ॥ १४० ॥ योदितोऽर्क किस तत्र पूर्वा शापरा या गतः प्रतिष्ठाम् । तमध्यतोऽन्ये च ततोऽखिलानामुदकस्थितो मेरिति प्रसिद्धिः ॥ १४१॥ अथोज्जयिन्याः चतुर्थभागे प्रायां दिशि यादृयवकोटिरेव । ततस पश्चाच भवेदवती लव ताः ककुभि प्रतीच्याम् ॥ १४२ । Digitõed by Google search