पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौलाधिकार भूगोलविवरणम् । माल्यवांचे यवकोटिपत्तनाद्रीमकाञ्च किल गन्धमादनः । नीलशैलनिषधावधी च तावन्तरालममयोरिलाइतम् ॥ १२४ ॥ माल्यवसलधिमध्यवर्चि यत्तत् तु भद्रपुरगं अगुर्बुधाः ।

गन्धशैलजलराशिमध्यगं केतुमाकमिलाकलाविदः ॥ १३५॥

निषधनील सुगन्धसुमाल्यकैरलमिलातमातृतमाबभौ । • असर कलिकुलायसमाकुले रुधिरकाञ्चनश्चिमीसम् ॥ १२६ ॥ इह हि मैरागिरिः किल मध्यगः कनकरत्नमयस्विदशालयः । दुहियजअकुपञ्जकर्णि केति च पुराणविदोऽमुमवर्षयन् ॥१२॥ विष्कम्भशैलाः खलु मन्दरोऽस्य सुगधर्मेली विपुलः सुपाञ्चः। वैषु क्रमात् सन्ति । केतुडघाः कदम्बजम्बूवटपिप्पलाख्याः ॥१३८॥ जम्बूफलामलगलद्रसतः प्रकाशा जम्बूनदीरमथुतेर्मुदभूत् सुवर्णम् । जाम्बूनदं हि तदपः सुरसिहसाः .... शेषत्पिबथमृतपानपरानुसास्ते ॥ १२ ॥ चनं तथा चैत्ररथं विचित्रं तेष्वरोनन्दननन्दनच्च । भृत्याक्षयं यतिकाराणां भ्राजिष्णु वैभ्राअभिति प्रसिद्धम् ॥१३०॥ सर्रास्यथैतेवरुखच्च मानस महादं श्वेतजलं यथाक्रमम् । सरस्सु रामारमणवमानसाः सुरा रमन्ते जखकेसिलालसाः ॥१३१॥ सद्रकाञ्चनमयं शिखरयच्च मेरी मुरारिकपुरारिपुराणि तेषु । तेषामधः शतमखज्वलनान्तकाय- रक्षोऽम्बुपानिलेधनीशपुराणि चाष्टौ ॥ १३२ ॥ | विपदी विष्णुपदापतिता मैरौ चतुद्धास्मात् ।। |... विष्कम्भाचलभस्तकशस्तसरःसङ्गता वियता ॥ १३३॥ 1 Digitized by Google