पृष्ठम्:सिद्धान्तदर्पणः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगले भूमेर झारसिधोरदवं अब्बूद्वीप प्रादुराचायवः । अधेऽन्यस्मिन् दीपषट्कस्य थाम्ये बारक्षीराद्यम्बुधीनां निवेशः ॥ ११० ॥ सवणजलधिरा दुग्धसिन्धुच्च तस्मा- दमृतममृतरश्मिः बीच यस्माबभूव । महिराचरम्पः पन्नजन्मादिदेवे- वसति सकलवासी वासुदेवश्च यच ॥ ११८ ॥ दो घृतस्येचुरसय तस्माद्यस्य च स्वादुअलस्य घायः । स्वादूदकान्तड़वानलोऽसौ पाताललोकाः पृथिवीपुटानि ४११०॥ चञ्चत्फणामविगतप्रकाशा एतेषु साहुरगणाः फणिनी वसन्ति । दीव्यन्ति दिव्यरमणोरमणीयदे: सिवाच्च तच छलसकनकावभासैः ॥ १२० ॥ शाकं ततः यायलमा कौशं क्रौञ्चच गोमेदक*पुष्करे च । इयोईयोरन्तरमेकमैकं समुद्रयोपमुदाहरन्ति ॥ १२१ ॥ लादेशाभिमगिरिदग्धेमकूटोऽथ तस्मात् । तमाशाग्यो निषध इति ते सिन्धुपय॑सः । एवं सिहादुदगपि पुराच्छृङ्गवझुझनीला वर्षाख्येषां जगुरिह बुधा अक्सरे ट्रीशिदेशान् ॥ १२३। भारतवर्षभिर्द युदगमात् किमरवर्षमतो हरिवर्षम् । सिद्धपुराञ्च तथा कुर तस्मादिछि हिरण्मयरम्यकपर्षे ॥ १३॥ है ।

  • मचौपस्य गीभेदमिति मामातरम् ।

Digitized by Google