पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगोलविवरणम् । अक्षांशा मेरुपये जमोना तल्लिकाः । शविदो मैयुक्त द्वाधिमाझ्याः समा मताः ॥ १०५॥ इत्थमाकाशवभूमीवपि सूर्य प्रकल्पावे। भूमध्यात् खस्थितियात् एते सुसमा भवेत् ॥ १०६ ॥ माखामविराड़मेरुदण्डायिते सिरे ।। वायौ भूरादयः स्मृताधशाषीव तौ नृणाम् ॥ १०७ ॥ खमेरुः समरुप्रोलो मोवाधारतयागमैः । अर्थोंदसिन्धुयुलः षोड़शाधारभूचिः ॥ १०८ ॥ लोकालोतया प्रोमो कटाइप्रथमा इतिः । हिरण्मयी भूमिसँचा सतो दशगुणोत्तराः ॥ १० ॥ क्रमासादयः प्रोक्ताः प्रकृत्यताः प्रसङ्गतः । यसाधारभूगोलशाने देशाविना ११० ॥ कर्तुम तदेतस्मिन् गणिते दिक् प्रदर्शिता। पवाद्दासादिगोसस्य वाच्यं दृक्शास्त्रसम्मतम् ॥ १११ ॥ • अथ भूभागसंस्थानपरिचित्यै कुतुबखात् । लियन्ते अतिचिोकाः समिधान्तशिरोमरीः ॥ ११२ ॥ वि-लक्की कुमध्ये यवकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनेछ । अधस्ततः सिद्धपुर सुमेरुः सौम्येऽथ याम्ये वयानलञ्च ॥१ १३॥ आइत्तपादान्तरितानि यानि छानानि षडूगोलविदो वदन्ति । वसन्ति मैरी सुरसिदसङ्खी भौ च सर्वे नरकाः सदैत्याः ॥११४॥ यो यत्र तिष्ठत्यवन तलखामामागमस्या परिस्तिश्च । र मन्यतेऽतः कुचतुर्थसंस्था अधचे ते तिय्येगिवामनन्ति ॥ ११५ ॥ अधःशिरस्काः कुदलान्तरखान्छायामनुष्या इव नीरतीरे । पनालातियगधःस्थिताच तिष्ठन्ति ते तव वयं यथा ॥ ११६ ॥ Digibed by Google