पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ गौरी सवावमध्यथा हीपमैदाः परथताः । गायुदाधिका सह्या अनुयायां भुवि शुता ॥ १ ॥ समताद्वाजने कले भूगायः किस पते । इति सिवान्ततो वैषम्याहेशभरतः । .४ ॥ बदिप्रसरातधाश्रोधिचथावतैः । वर्षोंद्रेकालदीवेगामृदां नानाविधखितः ॥ ८५ ॥ सन्ति निमन्ति वैचिकचिदा अदा। शुद्रा हीपा महान्तस्तु भिखाकारा भवन्ति हि ॥ ६ ॥ तथापि छत्तता भूमेमेक्षिोयैनं भियते । मृदामपाञ्च संस्थानान्याप्नुवन्ति सदा भिवाम् ॥ ७ ॥ लवणोदेन सम्पृक्षाः धीरोदाद्या क्वचित् क्वचित् । दधति चीरदध्यादि म स्वरूप कार्बरतः ॥ ८ ॥ ताकिदान्तसम्योसटिकालसथितः । . वर्त्तते वर्तमान संस्तेिखान्तरं महत् ॥ ८ ॥ चादियाम–यस्य देशखा देवारिधिकोटयः ।। स मैगः पृथिवीमध्ये अ॒यते न च दृश्यते । इति । १०० ॥ सूर्यैसिझाने-अनेकरतनिधयो जामदमयो गिरिः । भूगोलमध्यगौ मेरभया विमिर्गतः ॥ १०१॥ उपरिष्टात्थितास्तस्य केन्द्रा देवा महर्षयः । अधस्तादरास्तादिषन्तोऽन्योऽन्यमाथिताः ॥ १०३ ॥ ततः समन्तात्मरिधिमेशार्थ महार्णवः । । नेवालेऽवस्थितो धात्रा देवासुरविभागात् । इति ॥ १३ ॥ देवावासः सुमेबाच्यः अमेयरसुराशयः । तसमासरगा रखा धाया परिधर्मम् ॥ १०४ ॥ Digitized by Google