पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलविवरणम् । यदि मैरोस्तथीथ्रायविस्तारौ भवतस्तदा । । खानाममरावा यास्यगोलः अर्थ निशा ॥ २ ॥ माथा११।३० तर लम्बांगा हुयाः पञ्चविंशतिः२५ । तचापान्तर्गतः सूर्ययचितिजाधि१३भागकैः ॥ ३ ॥ ४ाखी दुखते देवैः घमासारामयः कथम् । विषुवकालने वाली शीतगोस्तथा । ८४ ॥ पद्रवात कुभान्तःस्था मैच्छाया चतुकला । अती मैरूतिर्सना मन्यता मिवमितेः ॥ ८५ ॥ पश्यनिविः सिनौ मसकोगतं ध्रुवम् । हैमाद्रिचितोऽप्यस्थ स्थितिचा मृषति भो ॥ ८ ॥ साया मायया साचाम देवासुरभूर्नभिः ।। अन्तदापि मनां यदुधासनयेते ॥ ८ ॥ खाद्रिड ७०योजनशासवाईमाध्याचिरञ्चतः । जम्बूद्दीपान्तरं तुल्यं न सोपलभ्यते । ८८ ॥ नीलार्हताशाया कुमार्यस्था मरुद्दिशि । इारकास्थाच नीलाद्रिः प्रायां वैखाणितं अयम् ॥ ८ ॥ अती भारतवर्षस्य याम्यभाग निकोणता।। कपञ्चामध्यदेशांनामसरानतोऽपि च ॥ ८० ॥ शायाकारता सिधस्तदीपेऽस्मिन्न इत्तता। आमता चैवाधौ न चापि वसयाक्षतिः ॥ १ ॥ तशतोऽधिकमागोऽसौ सागरो विविधासतिः । प्राक्पादयाम्यसौम्यायो गानाः स्थानमैदतः ॥ २ ॥ , जति विखतगीदायुषी ,. . nigined by Google