पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारै भूगोलखितिवर्णनम् । नेदीयवाद् यदि कुजमुखाः सुखिराखोकवेत : सारा दूरावलहिममुखैराधताः कम्पवत्यः । दृश्यन्ते तत् क्वचिदतिघनैयादिताः सन्तु सुमाः .. स्वत्वालाम स्फुरणकरणं सिमरिवाशः ६ १४५ ॥ असे स्फीतथिपिट उभयोः केन्योर्धान्तिभूमा गोलविते स्फुरति तव चेदाईपितुल्यः । । सद्येनार्यॐ सट्टगिति मतस्तत्फलं किं तथाभूत् स्रष्टुः सृष्टिर्विसदृशगुणा किं ऋषभ्रातिभिः ॥ १५ ॥ भूभ्राम्यैव भचक्रपक्षिमगमे सिचे किमायाकृती : भभाग्यै प्रवास्थमारुतगतिर्विष्णोरिदं वधि चेत् । ईशः सर्षपपतौ स्थिरची कर्तुं समर्थी निज शक्ति व्यतुमिमां भामचलयत्यजाति किं दूषणम् ॥ १४७ ॥ धर्माधर्मफलप्रदानविषये नृणां जिलोकशितु- निन्द्या दुर्घटना न तुपकरः खेलास लीलाम्बुधः । लोकस्य क्षणभरास्यतनवे पाषापखादिभिः प्राज्यायासञ्जतालयेष्वपि यतो दृष्टा प्रवृत्तिर्मुहुः ॥ १४६।। अन्नानाग्मगुजास्तथा विदधत पानी तु सर्वेवरी । युक्त्या क्रीड़ितमईतीति तव घेदुखियापोयते । । द्राक्षश्वगजादिमखरतया स्रष्टुः किमासे फल तेभ्यः काकशुगलकादिसुचिरस्थित्यास्ति कार्ययच किम् ॥१४८॥ थास्ते धरेश्वरितटखगन्नि- युग्मावरा निखिलसाहुखजीवसम् । । • थेग वायुविजफन । Digitized by Google