पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७॥ अमोते. सदरातरतनुः परमार साथै परिवृताहि किमय पिम् ॥ १५ ॥ दिनाव्दालुवा विविधगतिरित्याभिरवन- सिधा सिद्धान्तमफचनिभाभिभरितिभिः ।। रसास्वादादासां भवतु भवतां तुष्टमभस रसाभ्रान्तिकान्तिपतिरतितरमारतगिराम् ॥ १५१ ॥ तुदयदर्शनाकुजमान्याफलप्रेचणा- चन्द्राखितिदर्गनाइरखधुव्यस्वभावैधात् ।। बिष्टस्य च वर्षाभिमुखताधेिः शरादर्शना... दुशोरिति साधितं बहुविधैलिः खिरवं चितौः ॥१५॥२॥ बिहानर-नभसयकान्तमामचीनी । . . . मध्यस्थिती लोहगुड़ी यथास्ते । ...। | प्राधान्येऽपि तथैव सव-... | ; धारी धरिया ध्रुव एष गोखः । इति हैं. १५३ ॥ बाराऽपि -पञ्चमहाभूतमयतारागणपक्षर महीगोखः । ..

  • वेऽयकान्ततः लो वावरियतो वृत्तः । इति ॥१॥४॥

तात्तिष्ठति भूः अयाति सवितामूखी खमध्यास्या विभत्खेचरचक्रममगतीवैतत् चितावीच्यते ।. . मलितमिमं विविय सकलं सतः प्रसन्नु वा . निन्दन्तु बमवैदिनो मुभयथा मंस्ये शता' अतिम् ॥ १५५ ॥ है धीरा गचकाः समस्तसुदो बधाञ्जलिर्वच्याई । या मैमिषअनिष्ट धार्थ पटुता त माटुमिच्छास्तु वः । बालानां प्रतिपत्तये किस मया संवाददादिर्य भूनिधी गदिता यथामति भवत्सेवासदोषा न के ॥ १५६ ॥ Digitized by Google .