पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमोले भूविम्बे धनुरन्तरी यदुदयद्यपर्वमालखते तस्मात् सप्तचतु४७र्सवान्तरगते युम्मातगेऽभित्रिदम् । हुश्येताष्टकलान्तर यमदिशि स्यानात्ततस्तुल्यता सोकादयवनिः खिरति मया गिबीयते सर्वतः ॥ १३८ । भानां चक्रं समरति सदा चखांशाः साचागच्छत्यनुभवमुदक्षिणक्रान्तिसाम्यात् । ये चेबूषे तदपि चलने क्रान्तिवत्तख सिई : न वृक्षायामिति शृण तदा सस्य सिद्धान्तममत् ॥ १४ ॥ पूर्वाचार्यै धुवशरलवा दृष्टिसिहा य उता- सत्ताम्यं खपमचलनाखिरत्वेन सित् ।। प्राकालीशा यह विशिखाः सम्प्रतीयत एते तस्मान्ने प्रचलदभिती भाति सक्रान्तिवत्तम् ॥ १४१ ॥ । इत्यै भागाभयमचलने निषिते सिइमेव अस्यग्यानं प्रतिदिममतो निश्चैषा धरिपी। दिव्यज्योतिर्यदि भवलये सूर्यवधीतमार्न तकि बात निशि न विलयं यात्यसायीसखे ॥ १४ ॥ थन्छे यस्मिन् मतगुणवण्यते विम्बमारात् तस्मिन् इष्टइसकसमितेलुब्धका लाभाजः । इधुईटिप्रतिषतिरपि स्थादिष खाडिमामा- भानोर्यवान्तरगतसगोर्ययोः साक्यलाभः ॥ १४३ ॥ दूराधिक्यायदि मिरजो वाष्पसातजाता साग्ज्योतिः शतिरतिमतिर्भाति भानां ततस्ते । तखेटानां विविधसरणिधाजता विम्बतुल्या- ताराः किं तत्समरुचिभतो भ्रान्तिकृतं धिमाद्यम् ॥१४४॥ Digitbed by Google