पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगोलखितिवर्णनम् ।। भोक्तशुषः कुजस्व परिधिर्माधिको खते सूयाइदियि तत्परोत इर्द मन्दः समाते । तैनाकर्षितविम्यतो सुदुफले कौज स्फुटं इसमें ज्ञोखेन फन किचिदधिकं यअन्वेन्द्र तत् ॥ ११ ॥ मौजममधलफलोपचयात्फत माग्य चापचयनियरासस ।। मन्दोथवेन्द्रवणतो बहुतायता यत्

  • तसर्थमकुयुगाम तु केवलात् । १३३ ॥

इति क्षितिजसौम्क्योः क्षितिरविषयाशुभम स्टेऽस्थफलभेदतो भवति हि ध्रुवोऽन्यभमः । तथा अविरत: परिभ्रमति सबैदिक्ष चित दधत् खचरकचिका में घटतेऽन्यथा इफलम् ॥ १५ ॥ पतिदूरगसक्षमण्डल सदस्याः खलु तारकाः स्थिराः । .. असमोईनभस्यवस्थित रवयति बुधैः सुनिचिताः ॥ १३४ ॥ खगणैः परिवारितास्ततस्तलगा यास्म दिनात्तदन्तरम् । बितिभाकरमध्यमार्गतः सुखसाधाष्ट८००.००गुणाधिकं भवेत्॥११५ रवितोऽपि वसन्धरा कथमेतामगुरुपि भुवम् ।.. उड़वः परियान्तु तत्वमान्नमतसङ्गतिरीयते जनैः ॥ १३ ॥ इति वेच्छणु ममते तु तातलगादस्रमुखाः कुमध्यतः । सुरसाग्निं ३६ गुणार्कमध्यमश्रुतितो पधि यान्ति नित्यशः ॥ १३७॥ यद्युम्भौजपदान्तशीघ्रपरिधर्भानान्तरं दृश्यते । साक्षात् शीघ्रफले ततोऽस्मदुदिता सिदा भचक्रश्रुतिः । भूमेः कर्कटवामाखदुदिलात् सा प्रामुखी चेत् सम- । त्यत्रापि अभवत्यसङ्गतिरतः कावन्तयीतः ॥ १३८ ॥६. Digitized by Google