पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गगीले यदीनविश्वातिसमीपगी : प्रवक्ते कचिदमी भुवोऽभवत् । स यन्धविश्वरांशमलतामक्रमीत्तवरदिगमैदध्रुवम्॥१२३॥ तदन्तरं भास्करमध्यकेन्द्रतस्तदीयविद्यार्थमित भवेयतः । ततोऽत्र केन्द्र समिति कल्पितं खगोलपृष्ठ हकचित्यपि । १११॥ तदन्तरालस्य* घनाभाषिताधादिमार्गस घमाइतः पलम् । यदेव तेग असितादिकाला अतिता तत्परतः पदं हि यत् ॥१२४॥ भवेद्ववेः खममकास एव तपशनाराचपलागाड़िकम्।।५२ ।। तदेवधने मववारवेष्टर्म विपदकं दृष्टिविमापतेत् ॥ १२५ ॥ पधेचुपचा३५ भ्रमणस्य वासराः समभावयदि ते मताः खिराः। तदायखेटभमिकासवगतो रविधमीवासरवर्गभाजितात् ॥ १२६॥ फलेम खेदातरडूरताघने ते फसात् थानमूलमामतम् । तर्कविम्याईमतोऽविस्तृतिः स्वमानतोऽग्नि (गुराधिका पतेत् ॥ १२७॥ अमानसिौ भ्रम चिरायते धमस्या सिौ च विश्पते मितिः ।। स्वकारस्योभयरीख सिरितः किमन्यायमानुपाततः ॥१३८॥ मभ्यं रविं पश्यत अाणं आत; अमादन्तिकहूरवत्ती। चकाचके केन्द्र सते ते मडकेन्द्र रचितस्तथैव । १२८ ॥ खीयैरेकविधैः सदा परिधिभिभमादियानां फलं. औध्यु मन्दभव सुसिमवन त्यतां याति चेत् । तन्नो भानुमता सह अगसः पर्यंत सर्वां भूसूर्ध्वइयदिग्विवेवसतेद्रतानियात् ॥ ११• ॥ .

  • ११११६१॥• ।

। १९९५६५॥१८८० $।।१९।३० । Digibed by Google