पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगीसखितिवर्णनम् । १० यमेथमाथास्तुणरावाचा प्राण पूर्जामतभावस्थाः । पुनर्मीमध्यगरखिकायाः प्रायो मतः प्रागतभूमिभागः ॥ ११४ ॥ अतः क्वचिचि पतैयादाचिदमादिकं न वदनिश्चमेष । समें पले सावरणे त सबस्थाधोगतिः स्यादृजुरेखयैव ॥ ११ ॥ यावहरे यस्य यस अहस्य अन्नामध्यस्थानमास्ते तथैव । कालेन स्थायावता यस्य यू भावबिम्बाभिन्नमः पयाख्यः ॥ ११ ॥ सत्खेटाकन्तःस्फुरदुयोजनानां ये स्युर्धातइन्धाता धनाः । तत्कालस्यापि वर्गाका ये वर्गस्य स्थायी घनेगानुपातः ॥११॥ अन्योऽयं स्यात् सखेटस्य तुल्यः सोऽयं यः शराङ्गाग्नि३६५धनैः। समाष्टाङ्ग १८मङ्गलोऽभिभमेत् तद्- वर्गमस्याभवढ्योऽनुपातः३।११।११८ ॥ सोऽये लचस्वस्थपञ्चाद्विवेद४७५००१००- ओशक्षोशीपतमध्यमायाः । छाभ्रष्योमाकागतवाचिगैल७२२५२१००० क्रोशचीपुञ्जमार्गस्य चापि ॥ ११ ॥ सम्बन्धः३।३१ स्वाकेन्द्रसूर्याइनान्स्ये वं तथ्यवयस्वमाल । व्यर्थीक कम्यते तन्मनीषादोषाभासादुयते कापि भाषा ॥ १३० ॥ न कार्यसुमोलति कारखादृते रविभमादेव खगा भमन्ति ते । अतोऽनुपातः किस कालमार्गयी है: समं कर्तुमिनस्य युज्यते॥१३१॥ ॐ भू १११८५७०५५७०१६, म १७७६ ४८५१५११५५६६१११११••••। २३ Digitized by Google