पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले भावत्वरोसप्तदन्तिकस्यादुद्वस्थ वाध्याषि जलानाः स्युः ।। न केवलासोयभयग्रहेषु तसवी वस्तुत एव नास्ते ॥ १०४ ॥ ययययुग्मथिताल्यभूरित्पिण्ड़योर्यत्र धृतो सुखा स्थात् । तारकेन्द्रायमुद्दीयतेऽस्थां स्थानमे सङ्कशाप्रसे ॥ १०५ ॥ क्षुद्रय पिढ्स्य प्रमाणे स्यामण्डलं भ्रान्सिभवं गुरोस् । अल्लायत तरक्षीरस्योरथां क्रियायां परिकल्पितायाम् ॥ १०६ ॥ तार केन्द्र रविविम्बमध्ये पतत्तस्तिष्ठति तत् खमध्ये । मा दूरगा भ्राम्यति युक्तिरेषा तवास्ति चेत्सापि भवेत् सदोषा॥१०॥ यवमते घनफलेन५१२३४२ ० ०४६७७०७ गुरो४६०८२र्विभाद् भावनात्४५८३६४६२८१३३५३८८२फलमभूसगोऽष्ट८८६स। सैकैत८e७दासमुभयान्सरवर्म२४५००००००६ क्रोशामक ध्रुतिनखाचलाइ३७३०१८सयम् ॥ १०८ ॥ यन्मध्यतो रवितगोरियतान्तरेर स्याहार केन्द्रमधिकं रविमसात् ।। साधेन्दुभूपभुअग्भुज२२२१११॥सन्मितात- | वाले पतत्यत इनस्य कथं स्थिरत्वम् ॥ १६ ॥ पत्रापि सूर्याभिमुखत्वसिद्धिः सुराणां समकालता च। काममै सम्भवतीत्यसिधा तत्कस्यमा नापमते होता किम् ॥११॥ न वास्तवी तटना ग्रहेषु भवेहुरुत्वं यदमीषु नाते ।। केन्द्राभिटे गुरुतैव वसन्युन प्रसत्पठता हिताय । १११॥ । भ्राम्यवराप्रष्ठगतुङ्गमस्थ रेखाभमिमल्ललोया ।। महत्यतस्त्प तदमणभूसङ्गतिः स्यात् पुरतय किञ्चित् ॥११२॥ भूभाग्यभावे पतन न थ थादित्यवादोर्यदि तब युताम् । भूवाथुरविनामधेयः प्रत्यग्दिशो वाति सदैव धीरः ॥ १११ Digitized by Google