पृष्ठम्:सिद्धान्तदर्पणः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगौलस्थितिवर्णनम् । । ११७ तयायमाकर्षितकबया भुवा विधुः समाजष्टतः प्रयाति चेत् । तदा कुगोलमिसिया दिशा प्रयातुमेवाईति नान्यथा क्वचित्॥२॥ चितस्तथा क्रान्तिपथाभिमुख्यतो विदिश्यपि स्याधिषुवे धुबैशम् । न चापमस्तुभ्रुवपार्श्व भ्रमै भवधिोरित्यचला चला कथम् ॥३॥ मन्दोच्चपातप्रभवा धरोईयाम्योत्तरावस्थितिदृष्टिहेतोः । प्रतिव्यपादिभ्रममखलानां योगाद्यदुत्पद्यत एव दृशम् ॥ ८४.५ त्वया तदेवोदितमत्र भाभासी ग्रहाण सरखियेदेतत् । युच्च पातोगतीक्षशाते चैपाभिकर्षामसुराः प्रविष्टाः ॥ ५ ॥ भवन्ते भूमिरियं अहेभ्यो न भिद्यते तुल्यगुणात्रितत्वात्। तथा सति यूलतराः इथिव्या जीवादयः पातयारिटूरम् ॥ ८ ॥ विक्षेपमृच्छसि कथं सभा किं न क्षिप्यते शुक्रसमा त्वदुन्या । विम्यानपैचो यदिषुस्तदस्या गुरोरपि शुद्र तीयते चेत् ॥ ७ ॥ चित्य तदापि त्रिकलेघुमत्य काशिपमेदादिषुवीयनेषु । इलिभावात्तरशेनं हि स्याङ्करप्रभाकालविलम्मसिधिः ॥ ८ ॥ अतः शराभादत एव साचाबिधीयते निचलताचलायाः । योलयोः सायनभागभानो क्रान्तिभदोऽपि तमुर्भक्थे ॥ ८ ॥ थथा रवैर्नास्ति गरी मते ते तथा भुवो मअत एवमय । वेत् खेटकबोदरपार्शवन्द्रस्थितेमवादतिभास्वरत्वात् । १०० ॥ भानोर्बहेभ्यो बहुभेदलाभात् प्रत्यक्षतोऽमानि मयेष्वभावः । । बुधादिसाधाञ्जुषः पृथिव्याः स चेन्निसर्गादचलैव सास्ताम् ॥१० १॥ भूधर्मिणो भौममुस्खा यदि स्युः सर्बसुमततदिमान् किमन्तः । खारिवाष्पोद्भवमेधसरानाक्षादयन्त्यममाशशीव ॥ १०३ ॥ मुसय्यसौ भूर्मती प्रास्त सोयालकाः क्षुद्रनिजप्रमाणाः । विध त एव एवीतारामहौ छ्यासुचलौ क्रमात् सः ॥१०॥ Distibed by Google