पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

অলীক सप्याशाखमधरधिभुत्कोगमने सुखची दिग्भेदः प्रतिदिगमुगां तदुदये ॥ १५ ॥ वकालत्वे भवतु सवितर्भरभिमुखी मयावाः झापृावपवलयदैव्यतिपथः । दिशोर्याम्योदीयोगुचवहारिष्टो वदसि चेत् (ति आय दृसतगुरयनसधौ दिनबरः ६६ ॥ विहूरोऽथ स्थूलो विषुवति भुवः सविधिवशा- ब्रिानाथस्वेस्थ शरसुसरलेऽपमपथे। छ साम्मुख्याले प्रतिरक्षगि लस चितिगतै- विभिन्नाकारं यत्तदवनिमतिर्ना घटते ॥ १७ ॥ केन्द्राभिमुख्यघटनाकृष्टस्वास्तां तथापि भूर्भमति । अदिनकराभिमुख्यतथा स्रष्टुः स्वेच्छावणाकान्तौ ॥ ८ ॥ इति यदि वदसि तदिच्छाप्रामाण्य मन्यतां मी स्थानः । वर्षणमुह भागीः स्थाचेकिं नास्ति तरझायाः ॥ ६ ॥ स्थिरामकान्तेन शेभ यादाक्ष्यते तत् पृथुलोपिः । अाकर्षी कारणमेव शक्तिनिसर्गजा जो पृथुता न तेजः ॥७०॥ यदि क्षुद्रद्रव्यं धमति हुदाकर्षणबला- . में तु क्षुई स्थूलभ्रमणकदिर्य वाव तदा । स्वतन्त्रत्वे सा सम्भवति न पराधीनबलयों- . येतः सर्वाकर्षच्युत भगवदिच्छा बलवती ॥ ७९ ॥ तड़ागान्तर्यष्टि अशतनामझामति यथा महानौः कैवर्ताचरणपरतन्छा अगदिदम् । तथा पत्यकः पृथुरपि महेशाशयवशात् त्रिलोकीलोकानामक्नविधथे सहगः ॥ ७ ॥ Digited by Google