पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगलस्थितिवर्णनम् । १५ । सुय्य वन्य प्रधी वा निजतनुपरितो भ्रान्तिमाप्नोतु तस्याः का हानिर्भस्थिरत्वे भवति वद सखे यस्य योऽस्ति स्वभावः । सोऽन्येषां दर्शनाकिं व्यभिचरति भवान् यन्त्रसाहाय्यवत्वात् . सव्वेषां भ्रान्तिदर्शी किमुपतगोः पश्यति अन्तिमारात् ॥७३॥ भान्सिनपग्रहाण प्रभवति महतां खेचराथामिति जूते चेहूमुखागामि दिवसवासा योऽस्ति सम्बन्ध एषः। चन्द्रादीनां स एव स्फुरति समतया आदिमा किन्तु तेषा- मय॑म्या कोऽपि नास्ते भ्रमणकरणमालोकतापइयायः ॥ ३४ ॥ किशास्था विधामा रविविधषः बुद्धमूर्तेः वात् । शान्तिः पथ्या६० घटीभिर्विशिखरसगुणैः ६५वसरैः पर्ययययेत् । त िभागीदेवीयान् कुथुरिग१२शरत्ययस्तत्व२५दः । खाई पति जीवस्तदिह मम मतः सट्टदक्षः स्वभावः ॥ ७५ ॥ हद्वाखावयवधमक्रमो भवैजवेनाल्यतमोः स नो इति । अवीषि चेतवदिनैः कथं शमै रविः सविम्बभ्रमभ्रमानो७६॥ भि-यथोपतानलयो बीतता। विधौ द्रुतिः के कठिनत्वममनि । मरुञ्चलो भूरचला स्वभावतो यतो विचित्र वत वशयः । इति ॥ ७ ॥ अले यथा मृकण एति माने महावहि अवते हि दारवम् । विराऽनिले थासुरियं तथा स्थिरा निसर्गशघ्रमुखाः खगोषराः ॥ ८ ॥ किममूलः समूलो वा ग्रहाणे भगणक्रमः । ...

अध्यादिमूलकोऽस्माभिरालो युभमतः स चेत् ॥ ७ ॥

Digitized by Google