पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलखितिवर्थनम् । स्थावते स्वभमा दिनेश- स्वाभाविभू१२•०० कोशपरिध्वन्याः ॥ ५ ॥ पुरोमतिझाष्टविभिन्नख८०००००० क्रोशप्रभा सा कथमच युक्ता।। सा वासु तखाः समपूर्व- भ्रान्तौ थे क्रान्तिपथे गतिः स्यात् ॥ १७ ॥ ईशानदिनुस्खे मार्गे गच्छतः पुरुषस्य छि। पूर्वाभिमुखता धातः कथं सङ्गच्छते वद ॥ १८ ॥ किंवा पार्श्व गतिं भूमेः कर्कटस्येव मन्यसे । छपपया न सा युमिनिसर्गोंपाधिमेदतः ॥ १६ ॥ नैसर्गिकी कुलीरस्य मार्गावर्षयजा भुवः । सदृते आन्तिसम्मुख्यातिरन्या न सम्भवेत् ॥ १० ॥ विषुवइस्त्रयस्येन्दुकलो दक्षियने ।। माग्नेयदिनुको इष्टः चौथे वैशान्यदिन्छः ॥ १ ॥ तकथासर्मतमाया अइवधान्तिरति चेत् । तदा वायनसामुख्यं ध्रुवं भवितुमर्हति ॥ १२ ॥ खायनव्यस्तविक्षेपवृद्धावपि न चेदिधुः ।। जहाति क्रान्तिसामुख्य अनिषुस्तकथं बजेद् ॥ ३३ ॥ से वा क्षिप्त प्रजतु कुशखैमाने दधिय चत्रं च क्रयितु भुवि दिदि स्यन्दन करयम् । पृथ्वीछे क्षुठतु कठिनीगोलकः वेलया वा देशभ्रान्तिनं भवति विना स्वस्छमार्गाभिमुख्यात् ॥ १४ ॥ यदि भार्म भ्रामं अमति धरणी झान्तिपथमा तिरथीना भर्ना पतिरिव तदा वासिपुरः । == Disted by Google