पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतोऽन्यवार्षः क्रियते यदा तदा खिरति किं भूरथलैति कथ्यते । चराचराषसितयाथवा धरा जगत्स्यिरेत्येव समीरिता बुधः ॥ ४ ॥ न शब्दमीकुतेऽनुमानवानमानवाचारलवाद्भवान् यदि ।। तदा तदानिष्क्रियया मया रयामा समाधानकाते प्रतायते ॥४॥ यथार्थमाक्षबुधादयो हा मखदाः परियान्ति सन्ततम् । कचयापमयुया तथा स्थानः मा भमतीति से प्रथा ॥ ४८ ॥ न स्वातिः शक्तेिऽखिये साकर्षविक्षेपवया विधा चेत् । केन्द्राभिकर्मियभिधा तदाद्या केन्द्रापसारिखपरोच्यते सा ॥ ४ ॥ परावास्यसमुद्भवाद्या दृष्टा गुरुत्वावगमाचरियाम् । तापतोकपिशवत्परि-मोऽस्माभिरधि मैव ॥ ५० ॥ प्रक्षिप्तखोटे क्षणोपरस्य गौ च गोलमसम्भवो न । समचितौ क्षेपबलेर गोलः किम्खोवले यान् परिवर्तमानः ॥ ५१ ।। स चेदराप्रथितः करेप क्षिप्येत शङ्खमता तदाने । अशियाकर्षवशास्त्र केन्द्रे सगेनियति परिममैसु ॥ १२ ॥ इथे खरेद्रायैसमलियुग्मना परिभाम्यति चैधरित्री ।। सुर्व्याभिमुख्येन विना तदास्या न स्यात्कदाथितिरन्यथैव ॥ ५३ । आतां तदित्याय यदि त्वमस्या अनेकदेशे रविसम्मुखथे । यारापि भवेब रात्रिः सा या तवेथमहः कदाचित् ॥ १४ ॥ किंवा समक्ष्मापरिवर्त्तमानसहृत्तपिण्डोपमया पृथिव्याः । स्वभ्रान्तिवादस्त व चेदियं तप्राप्नोतु चक्रमिमन्तरीक्षे ॥ ५५ ॥ स्ववेष्टने यावदियं हि तावत् दिने दिने यातु पुरःप्रदेशम् । । Digtved by Google