पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भूगोलस्थितिवर्धनम् । अतिसूक्ष्ममते यदि तेऽस्ति मते स्थिरता तरचलता धरथैः ।। निजवायखण्डितपण्डित तच्छए महिरमाणु चामवचः ॥१८॥ इर्थ भूर्निवाला साधाञ्जयते निखिलजनैः। भ्रान्तिय रविविम्वत्र किं फलं ते विपर्यययात् ॥ ४० ॥ चलत्तरएिगो अनः खवसतिं स्थिरां मन्यते तटविटपिव्रओं स विपरित्रज पुनः । उदस्तमपि इस्तगे गगमतः पतत्कन्दुक अपश्यति यथा तथा क्षितिगता इतीघाति चेत् ॥ ११ ॥ तदा हरिहरिण्मुख प्रजविना विना चेत् करे। बिभर्तु परि यष्टिकां शिखरजुष्टचीनांशकाम् । पुरः प्रहदाश्मप्रचलितं तदालोक्यते सदा वरुणदिनुढे किमवनौ पराशामरुत् ॥ ४५ ॥ यदि प्रहकर्षणात् ब्रजति पश्चिमा ग्रहः सदा कथमसौ युरो गतिमवाप्तमीठे शतः । इदं वदसि चैइराभ्रमरपूछष्टी घनाः . . खगाय कथमीशत प्रचलितुं प्रती प्रति ॥ ४६॥ | पुराणसिधान्तिभिराप्तपूरः, खिरति शब्दो धरावुरीतः । । न चेप्रमाणीक्रियते वयाप्तवाक् अर्थ प्रहभिर्भवति चकवा ॥ ३४ ॥ प्रतिक्षणं गच्छति यसतो जग- अगाद चैदिथमदोऽर्थविवान् । चतुर्विधं याति लयं जगन्नयं | सतोऽपि किं नार्थसमन्वये व्रजेत् ॥ ४५ ॥ Digitized by Google