पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोले न याच देशान्तरनाड़िकायमथ चयधपतः सुधांशीः । गोलवमायाति भभामुख्या गोलाः पुरोः श्रुतिदृष्टिमद्भिः॥२॥ वदयनन्तति धरा गरा ये भाषा च तेषामकृषी मता में । पराईवारान् भमतामरण योलपूष्ठस्थ न लभ्यतेऽसः ॥ २८ ॥ सुपरीन्दोः स्थितिरन्यखेटस्थानं भचक्रोपरि या पुरोभिः । वर्गस्थतत्तत्पुरपेक्षया सा न तु ममोतिरपेक्षयैव ॥ ३ ॥ किं वा कुरुक्षेत्र उपेन्द्र इन्द्रपुत्राय सम्दर्शितविखरूपः । एकाचवीभूतमहीतले च सुकुण्डपुत्राय निजोदरस्थम् ॥ ३० ॥ अदर्शयदिश्वमसौ सभायां स्वविखरूप धृतराष्ट्रराजे । यहूमिप्रष्ठे घटवसुदृष्टं क्वचिप्रदेशे किल विखरूपम् ॥ ३१ ॥ तदस्मदावासभुवस्तदेव प्रभिद्यते तत्र पुराणसिद्धाः । भूभूधरास्मोनिधिभानुभायासिष्ठन्तु सिद्धान्तभुवः इतिः का ॥२३॥ fi-भूः खेऽधः खलु यातीति बुद्धि सुधा कथम् ।। यातायातन्तु दृष्ट्वापि थे यक्षिप्त क्षितिम् ॥ ३३ ॥ किं चान्यव वैगुण्यं वैगुण्यं यो वृथा कृथाः । भान्द्रनां विलोक्याला भ्रवमयपरिश्रमम् । इति ॥ ३४ ॥ सौम्ये मीनाक्कतिर्भानां ध्रुवमत्स्य इति श्रुता। ध्रुवस्तम्मुखदेशस्थः पुच्छे तारा ततोऽवरा ॥ ३५ ॥ विशाखा समसूत्रे सा तिष्ठत्यन्दु१६भागकै । मुखपुच्छ्यान्तरै बस्ताराः पशिइये स्थिताः ॥ ३६ ॥ विशाखायेाऽस्तनेत्यर्को यदा तत्पुच्छगा तदा ।। तारका पश्चिमस्या स्थानिशाऽधी गता ध्रुवात् ॥ ३ ॥ प्रतिश्छद्रवेः सुत्रे प्राय तिष्ठति सा यतः । तदतिये कुन सम्भवेङ्कातयताम् ॥ ३८ ॥ Digitized by Google