पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलस्थितिवर्णनम् । ब्रह्माण्डवं यथा देहे धमन्यामादिशमिता । आमनीशस्य दासीत्वं तथैव स्थूलता चितैः ॥ १५ ॥ मण्डुकादिक्रमश्चेति समारोपितं बुधैः ।। ध्यानपूजाजपादीनां स्यात्युस्तिक माद्यतः ॥ १६ ॥ स् - खल्यकायतया लोकाः स्वस्थानात्सर्बतो दिशम् । पश्यन्ति समप्येत चक्राकारां वसुन्धराम् । इति ॥१७॥ fw-यदि समा मुकुदरसन्निभा भगवती धरणी तरणिः क्षितः । उपरि दूरगतोऽपि परिभमन् किमु नरैरमरैरिव नेच्यते ॥१८॥ यदि निशाजनकः कनकाचल: किमु तदन्तरगः स म दृश्यते । उदगयअनु मेरुरथांशुमान् कथमुदेति च दक्षिणभागके ॥ १८ ॥ समो यतः स्यात्परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तभीयान् । नरथ तत्पृष्ठगतस्य कमा समेव तस्य प्रतिभात्यत: सा ॥ ३० ॥ पुरान्तरं चैदिदमुत्तरं स्यात् तदक्षविशेषलवैस्तदा किम् । चक्रांशकैरित्यनुपातयुझ्या यु निरुतं परिधः प्रमाणम् ॥ २१ ॥ निरक्षरेशात् चितिषोड़शांशे भवेदवती गणितेन यस्मात् । तदन्तरं षोड़शर्सगुणं स्यामू मानभस्मात् बहु किं तदुतम् । इति॥२२॥ भूमौ सुमायामतिदूरगस्य प्रायां रवैः स्याच गतिर्न दृश्या। ततोऽख्यदूरस्थ विलम्बिता सा शीघ्रा खुमध्ये जलदस्य यत् ॥२३॥ असतेयं यदक्षस्करानीतिः पुर:पश्चिमभागयोः सा । पानीययचढ़तशातकुमकुम्भभमाभैधत एव साक्षात् ॥ ३४ ॥ समुद्रमध्यादटतस्तटार्स स्थूल्लामादौ तटगेन दृष्टम् । नरेण पोतस्य ततस्तदई सर्वे क्रमादन्ति कवर्तिनः स्यात् ॥ २५ ॥ वृत्ता न चेत् मा समवारिमध्ये दृक्पोतयोस्तावधापि न स्यात्। चन्द्रग्रहे तहतभूप्रभाया न वृत्तता स्यात् समयेऽखिलेऽपि ॥ २६ ॥ Digitbed by Google