पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ | अगले ममयमेव सिद्धान्तो मतान्तरविधायकोन् । कांचि प्रत्युत्तरं यत्रिमं कुॐ सुनिलम् ॥ ५ ॥ दुर्थसिवान - मध्ये समन्तादहस्य भूगोलो व्योनि तिष्ठति । बिधाणः परमां गतिं ब्रह्मणो धारणामिकाम् । इति ॥ ६ ॥ xि-मूर्ती धत्ता बेइरिचपास्तदन्यः स्तस्याप्यन्योऽस्यैवमानवस्था । अन्वे कल्याा चैत्र शक्तिः किमाथे किं नो भूमिः साष्टमूथ मूर्सिः । इति ॥ ७ ॥ अर्मादीनामती भूमैत्किञ्चित्खण्डधारणात् । सङ्गच्छते धारकत्वं न तु असुमहीधृतेः ॥ ८ ॥ भूताः पर्बता येइङ्गधरा इति कीर्शिताः ।। स्थाधारत्वमेषामुक्त भूयायिनामपि ॥ ८ ॥ भूभारखिन्ननागेन्द्रशीर्षविश्रामसभवः । भूकम्य इति याक्यं तत् क्वचित् खधारये ॥ १० ॥ समाधयं हि भूगोले लोकादृष्टवथात् अचित् । अङ्ग स्फुरणवत्कम्पो जातोऽफ़िक्युपचयते ॥ ११ ॥ यया मध्ये प्रति अभिष्टमाष्यमाणं% परमाणभूमः । क्रमेण वेगात्पन्नतीव भाति व्यं धरासौ का पतस्वनन्ते ॥ ११॥ असिद्धा-पञ्चाशकाटिविस्तीर्णा केवलं कल्पिता मी।। अल्पराज्यमदान्धानां विषादाय विरक्तये ॥ १३ ॥ सा कल्पना न च वृथा सतां पीठादिपूजने । इति । सर्वत्र विषयारोपादेव सिध्ये दुपासना ॥ १४ ॥

  • द्रव्यम् ।

Digitized by Google