पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार भूगोलखितिवर्तमम् ।। इस्युकलोचनृपालकुलप्रसूत- श्रीचन्द्रशेखरकतौ गणितेऽचिसिहे । सिद्धान्तदर्पण उपाहितबालबोधे प्रश्नान्वितो व्यरचि षोड़शकः प्रकाशः ॥ ८१ ॥ इति चन्द्रशेखरसिंहक़तौ सिजनदर्पये मोवाधिकार प्रश्नवर्षको नाम दोङः प्रायः । सप्तदशः प्रकाशः । भूगोखखितिवनम् । अच्छास्त्रगुच्छाकतिचिधिशेषान् सच्छामृच्छाच्छलतः प्रदर्छ । तसारभूतोशरमायवाचा यच्छामि वसावहितः सख्याः ॥ १ ॥ प्रत्यक्षशब्दानुमितिप्रमाणैव्यवस्थया* च स्थिरता स्थिरायाः । अहस्कराहेश्वलताखिलानां गोलाक्षतिवं प्रतिपाद्यते ॥ ३ ॥ भूगीलः सौम्यशकावनितनयसुराचार्येसूर्यामजामा कक्षाहतस्यास्फुटदिवसकतः कथया वैशितोऽयम् । मध्ये दूरेऽन्तिके च स्फुटरविभगणर्धेशकापरी- स्तिष्ठत्यखस्य मध्ये नभसि किल सदाधारशून्यः खणत्या ॥ ३॥ शिरोमणी-सर्वतः पर्वतारामग्रामचैत्यच्चयैषितः ।। कदम्बकुसुमप्रन्थिः केसरप्रकरिव | इति ॥ ४ ॥

  • परपञ्चनपूर्वपचस्थापग; धीमधनं नाम रखा।

। अध्ययै स्य । Digitized by Google