पृष्ठम्:सिद्धान्तदर्पणः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५१ 'गोले किमनि म वा सोकाः प्रवाअइरादयः ।। दिनान्दमासहोराणामधिपान क्रमय कः ॥ ४ ॥ स्यातां भानोर्यदि दिननिथे दर्शनादर्शना नाड़ीषया युनिशमवनी युमासीत्तदा नः । पै मासा किमु अभिभुवा दैवमर्काव्दतः किं ब्रा साझावरभुजमितेः३००० किं शुगेः स्यादेव ॥ १५ ॥ कतिविधः प्रलयः कतिधाः समाः समयबोधयन्समधो कथम् । नभसि भवभयकशामित भवति किं करणं भवदीक्षितम् ॥६॥ धधृतवः प्रभवन्ति कथं चितौ। किनु संमा न समाः किमु सर्वतः ।। उपचतिर्भगणागतोऽस्ति का अगदिदं गमनादिति मास्तिकाः ॥ ७ ॥ यदबदबद सत्तरमस्ति किं अतिमावसित किसुतेच्यते । किमसमाधिमतामपि मोद यदगैः सुलभं परमं पदम् ॥ ७८ ॥ श्रमसते कलयन्ति कथै जना स्तिथिमुखामतीतमनागतम् । कथय सर्वमिदै यदवेत्य में भ्रमचयः शममेष्यति दुमः ॥ ७ ॥ जसजनाभिविभूषणविग्रहो जलअसंभवराजदः । जलजनाजनिवारणदर्शनो अलअनाभिरभीतिकरोऽस्तु नः ॥ ६० । । Digitized by Google in