पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे प्रश्नवर्णनम् । किं नार्कप्रइवचाम्द्रे आसबापदिगकता । वलन स्थापि दिग्भेदः किं प्राक्प्रत्यक्षपायोः ॥ १२ ॥ वेष येषां युतिईटा खेटामा भूमिष्ठगैः । कियद्भिर्योअनैरिटं तसञ्चारं त्वया ॥ १३ ॥ काम थायने मध्यविशिसस्य स्फुटीअौ । न्यूनतायाति सर्बत्र पुराधिसाधनक्रमात् ॥ ३४ ॥ भवन्ते तु सूक्ष्मस्य फुटस्थ विशिखस्य किम् । क्रान्तिसंस्कारयोग्यस्य मध्यतोऽधिकतेते ॥ १५ ॥ अहोड़ भितर्विदायसि मदीयसि ।। व्याप्तऽपि निशि विं ने स्वादहमीच समीतिः ॥ १६ ॥ सूर्यस्य किरणव्याप्तिः कतियोजनसन्मिता।। कियती सा अधक्षण कियपूरे च दृश्यता ॥ १७ ॥ यानि कुदिनानि शुर्यायां गतियोगः । वाकवायोजनानीति युतं यदि त्वया ॥ १८ ॥ निरस्तङ्गतिवैषम्यायदि तद्देशनं दिवः । भवन्ते कियमानं ब्रमाण्डोदरनामकम् ॥ १८ ॥ अर्धास्तोदयौ थक्कभ्यां त्वयोदितौ । तथा वितं भवतो मेरौ न वा तबियं वद ॥ ७० ॥ दीयमाणाः कला देवैः पीयन्तेऽमृतदीधितेः । इति वादः पुराणानामनृतः किमृतो मतः ॥ ७१ ॥ पूर्वस्या पश्चिमस्याच्च प्रायशः शशिनो दिशि १ उन्नतिः सौम्यशृङ्गस्य दृश्यते भारते कथम् ॥ ३२ ॥ रवीन्दुमार्गयोभूरिप्रिकर्षात् कथं भवेत् । भूदृष्टक्रान्तिसाम्योप्थपाते तरष्टिसङ्गतिः ॥ ७९ ॥ Digitized by Google