पृष्ठम्:सिद्धान्तदर्पणः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। . गोसे पदकानां कथं सृष्टिः वैटानान्तु स्फटीकृतिः । भूमावेव समा किंवा यत्र कुपि सो भवेत् ॥ ५ ॥ पूर्वैः कृते कुजादीनां सिौ कचतुष्टयम् । अधिक यस्खयोतत् किं माम मार्किभूभुवाम् ॥ ५१ ॥ सम्भवः परिधीनां स्वात् कथं द्रानन्दजन्मनाम् । वैषम्यं स्यात् कथं तेषामीजयुग्मपदासयोः ॥ ५२ ॥ केन्द्रमः कथं बाहोः फल मेषतुलादिजम् ।। धनर्णाख्यं कथं भुलेः फर्किनकादिषं तथा ॥ ५३ ॥ सिदांग२४समिता क्रान्तिः सिषासेवविलेवपि । त्वयोशाशहीना किं सौम्ये यायेऽपमै कथम् ॥ ५४ ॥ यदिविपर्यासी दिगराचोर्भवेद्वावि ।। क्रान्तिवत्तस्यराशीगामुदया में समाः कुतः ॥ ५५ ॥ तपत्त दुःसहः किं स्यादातपः शिशिर सुखः । भीमाते किवर्षन्ति नान्य किं तथा घमाः ॥ ५६ ॥ मानं सूर्यस्य पूर्वोक्ताकादशगुणं कथम् । छनं चन्द्रस्य किं ब्रूषे कथं तहणायम् ॥ १७ ॥ चन्द्रग्रहणवत्यर्बसन्धौ मध्यपी रवैः । न स्वाद्यस्मादास्थापि सम्बनस्याल्पभूरिताम् ॥ ५८ ॥ विज्ञातुं परमास पर्वलम्बमसंस्कृतम् । सिधं चेशस्य किं प्रीत; संस्कारः शरजः पुनः ॥ ५ ॥ चम्बनेऽवगतौ मध्यसनविभिन्मयोः । कः साधुः साधिसः कस्मात् अराक्षः प्राङ विश्रुतः ॥ ६ ॥ आदिमध्यावसानेषु घुमणिग्रहणस्य । शः किं कथितोऽपूर्वस्तमोमये ॥ ११ ॥ Digitized by Google